SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ।।१७३ ॐ ही यूँ हूँ सौधर्मेन्द्रादिचतुःषष्टिरिन्द्रा अस्मिन् प्रतिष्ठामहोत्सवे सर्वविघ्नप्रशान्तिकरा भगवदाज्ञया सावधाना भवन्तु स्वाहा । પંચામૃતનો અભિષેક:- નીચેના બે શ્લોક તેમજ મંત્ર બોલ્યા બાદ અચ્યતેન્દ્ર પંચામૃતનો અભિષેક કરે. श्रीमन्मन्दरमस्तके शुचिजलै-ोते सदर्भाक्षते; पीठे मुक्तिवरं निधाय रुचिरे, तत्पादपुष्पस्रजा । इन्द्रोऽहं निजभूषणार्थममलं, यज्ञोपवीतं दधे; मुद्राकङ्कणशेखराण्यपि तथा, जैनाभिषेकोत्सवे ।।१।। (शार्दूल०, स्नातस्या०) विश्वेश्वर्यकवर्या-स्त्रिदशपतिशिरः-शेखरस्पृष्टपादाः; प्रक्षीणाशेषदोषाः, सकलगुणगण-ग्रामधामान एव । जायन्ते जन्तवो य-शरणसरसिज-द्वन्द्वपूजान्विताः श्री रहन्तं स्नात्रकाले, कलशजलभृतै-रेभिराप्लावयेत्तम् ।।२।। (स्रग्धरा, आमूलालो०) ॐ हाँ ह्रीं हूँ हैं हौ हू: अर्हते तीर्थोदकेन अष्टोत्तरशतौषधिसहितेन षष्टिलक्षककोटिप्रमाणकलशैः स्नपयामीति स्वाहा । अञ्जनशलाका प्रति दि विधि १७३।। Jain Education Internal poliww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy