SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ।।१७४।। ल्प दुशुमise :- सुभirla stथमा 48 नायनो as attी कुसुमलि ४२वी. नमोऽर्हत्० पूर्वं जन्मनि मेरुभूध्रशिखरे, सर्वैः सुराधीश्वरैराज्योभृतिमहे महर्द्धिसहितैः, पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये, भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो, बिम्बाभिषेकोत्सवम् ।।१।। (शार्दूल०, स्नातस्या०) जीwale सुमife:- नमोऽर्हत्० मृत्कुम्भाः कलयन्तु रत्नघटितां, पीठं पुनर्भरुतामानीतानि जलानि सप्तजलधि-क्षीराज्यदध्यात्मताम् । बिम्ब पारगतत्वमत्र सकलः, सङ्घः सुराधीशतां ; येन स्यादयमुत्तमः सुविहितः, स्नात्राभिषेकोत्सवः ॥२।। (शार्दूल०, स्नातस्या०) श्रीmale शुभांजलि:- नमोऽर्हत्० आत्मशक्तिसमानीतैः, सत्यं चामृतवस्तुभिः । तद्वार्द्धिकल्पनां कृत्वा, नापयामि जिनेश्वरम् ।।३।।७४।। अञ्जनशलाका प्रति विधि Jain Education int | www.jainelibrary.org For Private & Personal Use Only o nal
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy