SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ।।१६६॥ ल्प ॐ ह्रां ह्रीं हूँ हैं ह्रौं हः अर्हत्तीर्थकरपरमदेवाय, ही मातृकुक्षिप्रसवजन्मने जगज्योतिःकराय अर्हते नमः स्वाहा । છપ્પનાદિકુમારિકા મહોત્સવ - છપ્પન-દિકકુમારિકાને લગતા નીચેના શ્લોકો તથા મંત્રો બોલવા પૂર્વક महोत्सवो. उद्योतस्त्रिजगत्यासीद्, दध्वान दिवि दुन्दुभिः । षट्पञ्चाशदिक्कुमार्य, आगत्याऽकृषत क्रियाम् ।।१।। कुमार्योऽष्टावधोलोक-वासिन्यः कम्पितासनाः । अर्हजन्मावधेख़त्वा-भ्येयुस्तत्सूतिवेश्मनि ।।२।। - અઘોલોકવાસિની આઠ દિમાદિકા- તેઓએ આવી પ્રભુને તથા માતાને નમન કરી ભૂમિ તેમજ सूतिगृडनी शुद्धि ४२वी. भोगङ्करा भोगवती, सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा, च, पुष्पमाला त्वनिन्दिता ।।१।। नत्वा प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्तेनाशोधयन् क्ष्मा-मायोजनमितो गृहात् ।।२।। ॐ ह्रीं अष्टावधोलाकवासिन्यो देव्यो योजनमण्डलं सूतिकागृहं शोधयन्तु स्वाहा । - ઊર્વલોકવાસિની આઠ દિક્કુમારિકા - તેઓએ સુગંધિ જળ તથા પુષ્પ વરસાવવાં. on मेघरा मेघवती, सुमेघा मेघमालिनी । तोयधरा विचित्रा च, वारिषेणा बलाहका ।।१।। अञ्जन शलाका प्रति विधि १६६।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy