SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ।।१६७ जन्म ठा अष्टोललोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौध-वर्षं हर्षाद्वितेनिरे ।।२।। ॐ ह्रीं अष्टावूर्ध्वलोकवासिन्यो देव्यो योजनमण्डलं गन्धाम्बुपुष्पौधं वर्षयन्तु स्वाहा । 3–પૂર્વદિશાવાસિની આઠ દિકકુમારિકા - તેઓએ દર્પણ ધરવા. ति अथ नन्दोत्तरानन्दे, आनन्दानन्दिवर्धने । विजया वैजयन्ती च, जयन्ती चापराजिता ।।१।। ॐ हीं अष्टौ पूर्वरुचकवासिन्यो देव्यो विलोकनार्थं दर्पणानि अग्रे धरन्तु स्वाहा । છે ૪- દક્ષિણદિશાવાસિની આઠ દિક્કુમારિકા તેઓએ પૂર્ણ કળશ લઈ અભિષેક કરવા અને ગીત ગાન કરવા समाहरा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ।।१।। अञ्जन ॐ ही अष्टौ दक्षिणरुचकवासिन्यो देव्यः स्नानार्थं करे पूर्णकलशान् धृत्वाऽभिषेकं कुर्वन्तु, शलाका गीतगाने विदधतु स्वाहा । ૫-પશ્ચિમદિશાવાસિની આઠ દિકકુમારિકા – તેઓએ પંખા વીંઝવા. इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा शीतेति नामतः ।।१।। विधि ॐ ह्रीं अष्टौ पश्चिमरुचकवासिन्यो देव्यो वीजनार्थं व्यजनानि वीजयन्तु स्वाहा । ल्प : प्रति 1॥१६॥ Jain Education Intda tonal For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy