SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ।१२४ મૂકવું. ગુરુમહારાજ, ક્રિયાકારક તથા પૂજનમાં બેસનાર દરેકે વજપંજર સ્તોત્રથી આત્મરક્ષા કરવી. ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।२।। ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोदृढम् ॥३॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले।।४।। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिराङ्गारखातिका ।।५।। स्वाहान्तं च पदं ज्ञेयं, पढम हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।६।। महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।७।। यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ।। યંગ ઉપર કુસમાંજલિ – પૂજનમાં બેસવાવાળા તેમજ ક્રિયાકારકે નીચેનો શ્લોક બોલી વીશસ્થાનક યંત્ર ઉપર पर विधि કુસુમાંજલિ કરવી. आराधयन्ति स्वभवात्तृतीये, भवे जिना यत्पदमेव वर्यम् । १२४॥ निःशेषकर्मापगमाय कामं, तद् विंशतिस्थानकमानमामि ।। (उपजातिः, संसारदावा०) »4_4A अञ्जनशलाका 44 प्रति विधि Jain Education W ational For Private & Personal use only D www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy