SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ વીશે સ્થાનકોનું પૂજન ઃ– નીચેના શ્લોક તથા મંત્રોથી ક્રમસર અરિહંતાદિ તે તે પદોનું પૂજન કરવું. તેમજ તે | १२५ वषते इण, नैवेद्य वीशस्थानङना भांडयामां यढाववा अने खेड पाट उपर वीशस्थानङना वीश साथिया दुरी तेना उपरपान, सोपारी, पतासु, जारेड, महाभ, पावसी तथा खेड खेड श्रीइण, पेंडो, उपियो भूडता ४. १. अरिहंतपद :- णमोणंतविन्नाणसहंसयाणं, सयाणंदियासेसजंतूगणाणं । प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि भवांभोजविच्छेयणे वारणाणं; णमो बोहियाणं वराणं जिणाणं ॥ १ ॥ ॐ ह्रीँ नमो अरिहंताणं । (भुजङ्गप्रयातम्, श्रीइन्द्रभूति०) विमलकेवलभासनभास्करं; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्त्रपयामि विशुद्धये । । १ । । स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ||२|| हर्ष घरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ||३|| ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते अर्हत्पदाय जलादिकं यजामहे स्वाहा अष्ट प्रभारी :- अरिहंतयह उपर प्रशास, डेसर-यंहन पूभ डरखी. सह ड्रेस, शेरडी, शोषानो बाउवो थढाववो. भप :- स्इटिङनी डे सह सूतरनी भाषाथी ॐ ह्रीँ नमो अरिहंताणं । भय रखो. ( वर्षा - अभ्भ्वल. गुए। - १२.) ॥१॥२७ २. सिद्धपदः - लोगग्गभागोवरि संठियाणं, बुद्धाण सिद्धाणमणिदियाणं । Jain Education national णिस्सेसकम्मक्खयकारगाणं, णमो सया मंगलधारगाणं ।। २ ।। (उपजातिः, संसारदावा० ) For Private & Personal Use Only लघु वीश 4 क ज न ' विधि ।। । १२५ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy