SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ।।१२३ ।। प्र ति bols ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि ।।४।। ॥५॥ अम्बा निहितडिम्भा मे, सिद्धिबुद्धिसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ ३॥ धराधिपतिपत्नी या देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली चञ्चचक्रधरा चारु- प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच माम् खड्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गगमनाच्छुप्ता, कल्याणानि करोतु मे मथुरायां सुपार्श्वश्रीः, सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्कावतु वो भयात् ब्रह्मशान्तिः स मां पाया - दपायाद् वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिः कृता निजा ।।८।। श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवीदेवास्तदन्येऽपि, सङ्घ रक्षन्त्वपायतः श्रीमद्विमानमारूढा, मातङ्गयक्षसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ।।६।। 11911 ।।९।। Jain Education Inational मंगलपाठ :- नवार जोलवा पूर्व चत्तारि मङ्गलं, अरिहंता मङ्गलं, सिद्धा मङ्गलं, साहू मङ्गलं, केवलिपन्नत्तो धम्मो मङ्गलं । चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो चत्तारि सरणं पवज्जामि, अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, । लघु वीश स्था न क ।। १० ।। पू 15 ज न विधि साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्मं सरणं पवज्जामि । यहि मंगलपाठ उडेवो. આત્મરક્ષા :– પૂજન કરનારે જે પદનું પૂજન કરે, ત્યાં યથાશક્તિ રૂપાનાણું દ્રવ્ય અથવા રોકડા રૂપિયા આદિ | । ।१२३ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy