SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्त्रपयामि विशुद्धये ॥१॥ ।।१११।। स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ।।२।। हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ॥३।। ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते अर्हत्पदाय जलादिकं यजामहे स्वाहा । અષ્ટપ્રકારી પૂજા - અરિહંતપદની ઉપર પ્રક્ષાલ કરવો. કેસર-ચંદન પૂજા કરવી. સફેદ ફૂલ, શેરડી, ચોખાનો લાડવો ચઢાવવો. જો प:- २६टिनी स३४ सूतरनी भाथी ॐ ह्रीं नमो अरिहंताणं । ५ ४२वो. ॥१॥ क र सिद्धपद (पूर्व पत्रमा स्थापन॥ ४२वी.) कुसुमist:- नीथेनो स्थापना Rels witी सुभांजलि ४२वी. तस्य पूर्वदले सिद्धान्, सम्यक्त्वादिगुणात्मकान् । निश्रेयसं पदं प्राप्तान्, निदधे भक्तिनिर्भरः ।।१।। अञ्जन पून :- तत्पूर्वपत्रे परितः प्रणष्ट-दुष्टाष्टकर्मामधिगम्य शुद्धिम् । प्रति प्राप्तान् नरान् सिद्धिमनन्तबोधान्, सिद्धान् यजे शान्तिकरानराणाम् ।।२।। (इन्द्रवज्रा, संसारदावा०), ॐ ह्रीं सिद्धेभ्यो नमः स्वाहा । विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्नपयामि विशुद्धये विधि स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ।।२।। हर्ष धरी अप्सराबंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ॥३।। के 4 54 4 44 शलाका ।।१।। १११।। Jain Education Inte donal For Private & Personal Use Only W ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy