SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ।।११२।। ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते सिद्धपदाय जलादिकं यजामहे स्वाहा અષ્ટપ્રકારી પૂજા:- સિદ્ધપદની ઉપર પ્રક્ષાલ, કેસર- ચંદન પૂજા કરવી. લાલ ફૂલ, દાડમ, ઘઉંનો લાડવો ચઢાવવો. अप:- सर ५२वानी व सूत२नी माथी ॐ ह्रीं नमो सिद्धाणं । ५ ४२वो. ॥२॥ ३ आचार्यपद (हक्षिण २३॥ पत्रमा स्थापना ४२वी.) कुसुमांजलि:- नीयनो स्थापना वो कोही सुभा४ख ४२वी. स्थापयामि ततः सूरीन्, दक्षिणेऽस्मिन् दलेऽमले । चरतः पञ्चधाचारं. षट्त्रिंशत्सद्गुणैर्युतान् ।।१।। पून:- सूरीन् सदाचारविचारसारा-नाचारयन्तः स्वपरान् यथेष्टम् । उग्रोपसर्गकनिवारणार्थ-मभ्यर्चयाम्यक्षतगन्धधूपैः ।।२।। (इन्द्रवज्रा, संसारदावा० dal) अञ्जन ॐ ह्रीं सूरिभ्यो नमः स्वाहा ।। शलाका विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलोधतः, शुचिमनाः स्त्रपयामि विशुद्धये ॥१॥ स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ॥२॥ हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ॥३॥ ॐ ह्री श्री परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते आचार्यपदाय जलादिकं यजामहे स्वाहा। विधि અષ્ટ પ્રકારી પૂજા – આચાર્યપદની ઉપર પ્રક્ષાલ, કેસર-ચંદન પૂજા કરવી. પીળાં ફૂલ, પીળી મોસંબી, ચણાની Imनो बाउको यायवो. :- १२पानी पीपासतरनी भाणाथी ॐ ह्रीं नमो आयरियाणं । १५ ४२वो. ॥3॥ll के 4 414 9444 1॥१२॥ Jain Education Inter nal For Private & Personal Use Only I ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy