SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ।।१८।। ल्प अञ्जनशलाका श्रीवत्साङ्गमिव स्फुटश्च तनुते, नित्योत्सवः स्वस्तिका वन्द्यावर्तवहद्भुताकृतिकृता-नन्दः स वोऽव्याजिनः ।।१।। (शार्दूल०, स्नातस्या०) मङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलःसङ्घो, मङ्गलं पूजका अमी ।।२।। १. स्वस्तिक:- नीयन। यो मोदी स्वस्ति आहे भगवाने कुसुमांजलिथी qu. स्वस्ति भूगगननागविष्टपे-धूदितं जिनवरोदयेक्षणात् । स्वस्तिकं तदनुमानतो जिन-स्याग्रतो बुधजनैर्विलिख्यते ।।१।। (स्वागता, प्रभुजी माहरा०) २. श्रीवत्सः- अन्तःपरमज्ञानं, यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्, प्रकटीभूतं बहिर्वन्दे ।।२।। ३. पूर्णकळश:- विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ।।३।। (उपजातिः, संसारदावा०) ४. भद्रासन:- जिनेन्द्रपादैः परिपूज्य पुष्टै-रतिप्रभावैरतिसनिकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र-पुरो लिखेन्मङ्गलसत्प्रयोगम् ।।४।।(उपजातिः, संसारदावा०) प्रति विधि ।।९८।। Jain Education mational For Private & Personal Use Only I www.jainelibrary.org..
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy