SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ।।९९ ।। प्र ति ष्ठा 18 ह क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Inational ५. नन्द्यावर्तः- त्वत्सेवकानां जिननाथ ! दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ।।५।। (उपजातिः, संसारदावा० ) ६. वर्धमानसंपुट:- पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथाश्च । वर्धन्त एव जिननायक ! ते प्रसादात्, तद्वर्धमानयुगसंपुटमादधामः ।।६।। (वसन्त०, भक्तामर०) ७. मत्स्ययुग्मः— त्वद्वध्यपञ्चशरकेतनभावक्लृप्तं, कर्तुं मुधा भुवननाथ ! निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितं निरुजाङ्गयुक्तया ॥७॥ (वसन्त०, भक्तामर०) ८. दर्पणः - आत्मालोकविधौ जिनोऽपि सकल-स्तीव्रं तपो दुश्चरं; दानं ब्रह्म परोपकारकरणं कुर्वन् परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो, निर्मेयः परमार्थवृत्तिविदुरैः, संज्ञानिभिर्दर्पणः ॥ ८ ॥ For Private & Personal Use Only (शार्दूल०, स्नातस्या०) अष्ट ल पू 1515 d न वि घि ।।९९ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy