SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ___ शुभघण्टिका पविवरेण्यधारिणी, भुवि कालिका शुभकरा महापरा ।।८॥ (मञ्जूभाषिणी, अब सोंप दिया०) ।।७६॥ ॐ हैं घे नमः श्रीमहाकाल्यै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा ८ ९ गौरी:- गोधासनसमासीना, कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्त-पाणिोरी श्रियेऽस्तु नः ॥९॥ ॐ ऐं नमः श्रीगौर्य विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा ९।। ठा १० गांधारी :- शतपत्रस्थितचरणा, मुसलं वज्रं च हस्तयोर्दधती । कमनीयाञ्जनकान्ति-र्गान्धारी गां शुभां दद्यात् ।।१०।। (आर्या) ॐ गं गां नमः श्रीगान्धार्य विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीप् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १०।। ११ महाज्वाला :- मार्जारवाहना नित्यं, ज्वालोद्भासिकरद्वया । शशाङ्कधवला ज्वाला-देवी भद्रं ददातु नः ।।११।। ॐ क्लीं नमः श्रीमहाज्वालायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १९ ।। १२ मानवी :- नीलाङ्गी नीलसरोज-वाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य, मङ्गलं मानवी दद्यात् ।।१२।। (आर्या) विधि * ॐ व च नमः श्रीमानव्यै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १२॥ , १३ वैरोट्या :- खड्गस्फुरत्स्फुरितवीर्यवदूर्ध्वहस्ता, सद्दन्दशूकवरदापरहस्तयुग्मा । 50FPS 4 16 अञ्जन शलाका प्रति 5 ७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy