SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ।७७|| ल्प सिंहासनाब्जमुदतारतुषारगौरा; वैरोट्यया-प्यभिधयास्तु शिवाय देवी ।।१३।। (वसन्त०, भक्तामर०) ॐ जं जः नमः श्रीवैरोट्यायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १३॥ १४ अच्छुप्ता :- सव्यपाणिधृतकार्मकस्फरा-न्यस्फुरद् विशिखखड्गधारिणी । विद्युदाभतनुरश्ववाहना-ऽछुप्तिका भगवती ददातु शम् ।।१४।। (रथोद्धता, प्रभुजी माहरा०) ड ॐ अंएँ श्रीअच्छुप्तायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १४।। १५ मानसी :- हंसासनसमासीना, वरदेन्द्रायुधान्विता । मानसी मानसीं पीडां, हन्तु जाम्बूनदच्छविः ।।१५।। ॐ ह्रीं अहँ नमः श्रीमानस्यै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १५।। १६ महामानसी :- करखड्गरत्नवरदाढ्य-प्राणिभृच्छशिनिभा मकरगमना । सङ्घस्य रक्षणकरी, जयति महामानसी देवी ।।१६।। (औपच्छन्दसिकम्) ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १६॥ पशिपिंडित :- थामनी ४२ श्रीक्षण में पांय३ण, पांय नैवेध घेण२, नागरस पाननी 6५२|| 1. पतात. योगा तसवीं मेथी, महाम, सा२नो २७ओ, पा२७, पंचरत्ननी पोटली. १) पियो, सह न शभी वस्त्र, भीलवाणी न3130नो हो, ३पेश-सोनेरी १२५, पानो सरनी वाटी, छूट। इस तथा सनी ७७।। માળા વગેરે લઈને ઊભા રહેવું. નીચેનો મંત્ર બોલી સોળવિદ્યાદેવીના પાટલા ઉપર થાળ ચઢાવવો. अञ्जनशलाका प्रति विधि Jain Education in For Private & Personal Use Only - www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy