SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॐ नमः श्रीवज्रशृङ्खलायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा ३। ।।७५॥ ४ वज्राङ्कशा :- निस्त्रिंशवज्रफलकोत्तमकुन्तयुक्त-हस्ता सुतप्तविलसत्कलधौतकान्तिः । उन्मत्तदन्तिगमना भुवनस्य विघ्नं, वज्राङ्कशा हरतु वज्रसमानशक्तिः ।।४।। (वसन्त०, भक्तामर०)ी . ॐ लं लं लं नमः श्रीवज्राङ्कशायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा ४ ड ५ अप्रतिचक्रा :- गरुत्मत्पृष्ठ आसीना, कार्तस्वरसमच्छविः । भूयादप्रतिचक्रा नः, सिद्धये चक्रधारिणी ।।५।। श ॐ नमः श्रीअप्रतिचक्रायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा ५।। ६ पुरुषदत्ता :- खड्गस्फराङ्कितकरद्वयभासमाना, मेघाभसैरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता, भद्रं प्रयच्छतु सतां पुरुषाग्रदत्ता ।।६।। (वसन्त०, भक्तामर०) शलाका ॐ हं स: नमः श्रीपुरुषदत्तायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा । ७ काली :- शरदम्बुधरप्रमुक्तचञ्चद्-गगनतलाभतनुश्रुतिर्दयाढ्या । विकचकमलवाहना गदाभृत्, कुशलमलङ्कुरुतात् सदैव काली ।।७।। (औपच्छन्दसिकम्) । - ॐ ह्रीँ नमः श्रीकालिकायै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा ७॥ ८ महाकाली :- नरवाहना शशधरोपलोवला, रुचिराक्षसूत्रफलविस्फुरत्करा । अञ्जन प्रति ७५।। For Private & Personal Use Only www.jainelibrary.org Jain Education Themational
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy