SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ।।७४ ।।६ પટ્ટ ઉપર કુસુમાંજલિ ઃ- નીચેનો શ્લોક બોલી સોળવિદ્યાદેવીના પટ્ટ ઉપર કુસુમાંજલિ કરવી. यासां मन्त्रपदैर्विशिष्टमहिम- प्रोद्भूतभुत्युत्करैः, षट् कर्माणि कुलाध्वसंश्रितधियः, क्षेमात् क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा, विद्यावलीसाधने; विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ।। ( शार्दूल०, स्नातस्या० ) સોળવિદ્યાદેવીનું પૂજન :– નીચેના શ્લોક તથા મંત્ર બોલી રોહિણી આદિ વિદ્યાદેવીઓ ઉપર ક્રમશઃ ४स-हन-पुष्प- धूप- हीप-नेवेद्य- इण-अक्षत-तांबूल - सर्वोपयारवडे पूभ रवी. * १ रोहिणी :- शङ्खाक्षमालाशरचापशालि - चतुष्करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा, श्री रोहिणी सिद्धिमिमां ददातु ।।१।। (उपजाति, संसारदावा० ) । । २ । । ७ ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा १ । २२ प्रज्ञप्ति :- शक्तिसरोरुहहस्ता, मयूरकृतयानलीलया कलिता । प्रज्ञप्तिर्विज्ञप्तिं, शृणोतु नः कमलपत्राभा ॐ हैं सँ क्लीं नमः श्रीप्रज्ञप्त्यै विद्यादेव्यै जलं चन्दनं पुष्पं धूपं दीपम् अक्षतं नैवेद्यं फलं सर्वोपचारान् समर्पयामि स्वाहा २ । ३ वज्रशृङ्खला : - सशृङ्खलागदाहस्ता, कनकप्रभविग्रहा । पद्मासनस्था श्रीवज्र - शृङ्खला हन्तु नः खलान् ।।३।। national For Private & Personal Use Only प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education 1515 श वि वी पू ज न ।।७४।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy