SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ।।५५ ।।५ दश प्र ति दि मंत्र :- ॐ ह्रीं आँ हाँ हूँ हाँ यूँ हूँ क्षः वज्राधिपतये इन्द्र संवौषट् स्वाहा । क्या ठा ल क આહ્વાનઃ– આહ્વાન મૂદ્રાથી નીચેનો મંત્ર બોલી ઈન્દ્રનું આહ્વાન કરવું. એ પ્રમાણે મંત્ર બોલી તે તે દિક્પાલનું આહ્વાન કરવું. (દશે દિક્પાલોના આહ્વાન મંત્રમાં જે વિધાન ન હોય તેનુ નામ ન બોલવું.) ल्प पू अञ्जन ॐ नमो भगवते इन्द्राय पूर्वदिग्दलासिने ऐरावणवाहनाय सहस्रनेत्राय वज्रायुधाय सपरिच्छदाय इह ज शलाका: अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे अमुकगृहे जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र - बृहत्स्नात्रमहोत्सवे अत्र आगच्छ प्रति | आगच्छ, पूजां गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा । | पून :- ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाहा । ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय पुष्पं समर्पयामि स्वाहा । ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय वस्त्रं समर्पयामि स्वाहा । For Private & Personal Use Only ष्ठा दि विधि १ इन्द्रदिक्पालपूजनविधिः કુસુમાંજલિ – નીચેનો શ્લોક બોલી કુસુમાંજલિ કરવી. એ પ્રમાણે શ્લોક બોલી તે તે દિક્પાલ ઉપર કુસુમાંજલિ કરવી. ऐरावतसमारूढः, शक्रः पूर्वदिशि स्थितः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु । । १ । । આલેખ :– નીચેનો મંત્ર બોલી ગોરોચંદન વડે ઇન્દ્રનો આલેખ કરવો. Jain Education Inational प्रेसर वडे ४न २. ચંપાનું ફૂલ ચઢાવવું. पीणुं रेशमी वस्त्र यढाव. 5 t d न वि धि ।।।५५ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy