SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ।॥५६॥ ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय फलं समर्पयामि स्वाहा । भोसंबी यावी. ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय धूपमाघ्रापयामि स्वाहा । ५५ सन्मुडाथ १२वो. ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय दीपं दर्शयामि स्वाहा । ५ सन्मुस डाय ४२वो. ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय नैवेद्यं समर्पयामि स्वाहा । यानीहालनोवो यढावको. ||| ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिजनाय अक्षतं, ताम्बूलं, द्रव्यं, सर्वोपचारान् समर्पयामि स्वाहा । पान, पीय योपा, सोपारी, , usी, ४, वीं, मेथी वगैरे જાપ:- કેરબાની અથવા પીળી સૂતરની નવકારવાળીથી નીચેનો મંત્ર ૧૦૮ વાર ગણવો. ॐ ह्रीं आँ हाँ हूँ हाँ यूँ हूँ क्षः वज्राधिपतये इन्द्र संवौषट् । (५४न ४२ ॥ ॐ हीं इन्द्राय नमः ।). અર્થ:- મંત્ર બોલી ત્રણ વાર અર્થે આપવો. એ પ્રમાણે મંત્ર બોલી તે તે દિપાલને ત્રણ વાર અર્થે આપવો. भंत्र :- ॐ ह्रीं आँ हाँ हूँ हाँ यूँ हूँ क्षः वज्राधिपतये इन्द्र संवौषट् ॥१॥ २ अग्निदिक्पालपूजनविधिः । कुशुमति :- सदा वह्निदिशो नेता, पावको मेषवाहनः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ।।२।। આલેખ:- નીચેનો મંત્ર બોલી રતાંજલિથી અગ્નિનો આલેખ કરવો. भंत्र:- ॐ ह्रीं रें रों 0 रै रौं र: अग्नि संवौषट् स्वाहा । अञ्जनशलाका प्रति विधि 11५६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy