SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १०] प्राकृत-दीपिका [ द्वितीय अध्याय य>ज्ज -उत्तरीयम् - उत्तरिज्जं । तृतीयः - तइज्जो। य> -युष्मदीयः-तुम्हकेरो। युष्मद् = तुम्ह । य>ल 3..यष्टि लट्ठी। य>व, हर--कतिपयम्-कइअवं । छाया-छाही। सच्छायम्-सच्छाहं । य>इ (सम्प्रसारण)-प्रत्यनीकम् = पडिणीयं । ] (१४) मध्यवर्ती वर्ण ( स्वर-मध्यवर्ती ) क ग च् ज् त् द् प् य व>लो"---स्वरों के मध्यवर्ती क्, ग् आदि अल्पप्राण वर्णों का प्रायः लोप हो जाता है। दूसरे शब्दों में अर्थात् टवर्ग को छोड़कर अन्य मध्यवर्ती अल्पप्राण व्यञ्जनों का लोप हो जाता है। इन व्यञ्जनों के लोप होने पर यदि वहाँ 'अ' या 'आ' शेष रहे तो लुप्त व्यञ्जन के स्थान पर 'य' श्रुति (मूल' य' न होकर लुप्त व्यञ्जन का स्थानापन्न लघु प्रयत्नोच्चारित ध्वनि ) विकल्प से कहीं-कहीं होती है। जैसे-तीर्थकरः = तित्थयरो। लोकः = लोओ। नगरम = णयर, अरं। सागरः = सायरो, साअरो। रोचते = रोअइ । शची = सई । वचनम् = वयणं, वअणं । रति = रई। माता = माया । अतीत - अईअ । राजा-राया। भुजा-भुआ। प्रजा-पया । रजनी- रअणी । आदेश: आएसो । प्रदोष:-पओसो। दिशापाल:-दिसायालो। गजः - गओ । प्रजापतिः = पआवई । लता-लया, लआ। रसातलम-रसाअलं। रत्नम् = रयणं, रअणं । यदि = जइ । मदनः = मयणो, मअणो। कपिः - कइ । विपुलम् = विउलं । नयनम्-णयणं, णअणं । वायुना-वाउणा । दिवस:-दिअहो। प्रयोजनम् = पओजणं । मयूरः- मऊरो । कायः = काओ। भुवनम् = भुअणं । लावण्यम् - लावण्णं । सकल: - सअलो। शकुन - सउण । अटवी-अडई । अनुरागः- अणुराओ । प्रचुरः - पउरो। विचारः - वियारो। १. वोत्तरीयानीय-तीयकृद्य ज्ज । हे० ८.१.२४८. २. युष्मद्यर्थपरे तः। ८.१.२४७. ३. यष्टयां लः । हे० ८.१.२४७. ४. छायायां हो कान्तो वा । हे० ८.१.२४९. ५. क ग च ज त द प य वां प्रायो लुक् । अवर्णो यश्रुतिः । हे० ८.१.१७७,१८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy