SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ८] प्राकृत-दीपिका [द्वितीय अध्याय (८) स्वर लोप-अपि- पि, वि। तथापि = तहवि। इति-ति, त्ति । किमिति-किं ति । तथैति = तह त्ति । इव = व, व्व । पततीव = पडइव्व । गृहमिव-गेहं व । अरण्यम् = रण्णं । असि = म्हि । अस्मि = सि । अलाबुम् = लाउं । अहम् = हं। उदकम् = दगं । (९) सम्प्रसारण-कभी-कभी अर्धस्वर य और व का सम्प्रसारण होने से उन्हें क्रमशः इ और उ हो जाता है। जैसे-व्यतिक्रान्तम् = वीइक्कंतं । चोरयति = चोरेइ (अ+य =ए)। कथयति : कहेइ । त्वरितम् = तुरियं । अवतीर्णः = ओइण्णो (अ+व = अ+ उ = ओ)। लवणम् = लोणं । (ख) असंयुक्त व्यञ्जन-परिवर्तन : (१०) श्. ष् >स्'--'श्' और 'ए' को प्राय: सर्वत्र ‘स्' में बदल दिया जाता है [ मागधी प्राकृत को छोड़कर ]। जैसे--कषाय:-कसाओ। पुरुष:पुरिसो। शब्द:-सहो। ऋषिः इसी । शीकरः = सीहरो। कुशः = कुसो। शुद्धम् = सुद्ध । रसना = रसणा । भूषणम् = भूसणं । [विशेष नियम कहीं-कहीं निम्न परिवर्तन भी होते हैं । जैसेश्छ् -शमी = छमी । शिरा = छिरा। श्>ह,--दशमुखः = दहमुहो । द्वादश = बारह । दशरथः = दहरहो। ष् >ण्ह --स्नुषा--सुण्हा । स् > छ--सप्तपर्णः = छत्तपण्णो । सुधा = छुहा । स्>ह--दिवसः = दिवहो। पाषाण>पासाण = पाहाण । ] ११, न >ण-न्' को प्रायः 'ण' में बदल दिया जाता है। जैसे-- नरः = णरो । वचनम् = वयणं । नयनम् = णयणं । नदी = णई । [विशेष विचार-- १. हेमचन्द्राचार्य के मतानुसार आदि 'न्' का 'ण' विकल्प से १. शषोः सः । हे० ८. १. २६०. २. नो णः सर्वत्र । वर० २. ४२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy