SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भ्रान्तिविचारः १२३ कारत्वासंभवात् । तथा हि । ज्ञानं न रजताकारवत् चिद्रूपत्वात् स्वसंवेद्नत्वात् प्रमाणत्वात् अमूर्तत्वात् बाह्येन्द्रियाग्राह्यत्वात् अंजडत्वात् रूपादिरहितत्वात् व्यतिरेके' दर्पणवदिति । तस्मात् ज्ञानस्य रजताद्याकारवत्त्वं नाङ्गीकर्तव्यम् । तथाङ्गीकारे प्रमाणविरोधात् । तत् कथम् । वीतं रजतादिकं ज्ञानाकारं न भवति पुरोदेशे जिघृक्षाविषयत्वात् इदंतया प्रतिभासमानस्वात् अहमहमिकया अप्रतिभासमानत्वात् बाह्यतया अवभासमानत्वात् पुरोदेशे प्रवृत्तिजनकत्वात् व्यतिरेकेर ज्ञानस्वरूपवदिति । तथा च पृथिव्यादीनां रजतादीनां च संविदन्यत्वसिद्धेः बहिः प्रमेयत्वसिद्धिः । ·] -४० ननु तथापि बाह्योऽर्थः स्वयं संवेदनमुत्पाद्य स्वाकारं समर्प्य तदाकारसंवेदनेन गृह्यत इति सौत्रान्तिको व्याचष्टे । तदप्ययुक्तम् । नीलादिवाह्योऽर्थः अतदाकारज्ञानेन गृह्यते ज्ञानादर्थान्तरत्वात् जडत्वावत् तथा नीलाद्याकारः ज्ञाने न समर्प्यते अर्थाकारत्वात् जडाकारवदित्यादिप्रमाणैर्वाधि तत्वात् । किं च ज्ञाने नीलाद्याकारार्पणाङ्गीकारे जडाद्याकारार्पणप्रसंगश्च । तथा हि । जडाकारः ज्ञाने समर्प्यते अर्थाकारत्वात् नीलाकारवत् । तथा चांदी ज्ञान का आकार नही हो सकती । ज्ञान चैतन्यरूप है, स्वसंवेद्य है, अमूर्त हैं, प्रमाणरूप है, जड नहीं है, बाह्य इन्द्रियों से ज्ञात नही होता तथा रूपादि गुणों से रहित है । ( इस के विपरीत चांदी अचेतन, मूर्त, जड, बाह्य इन्द्रियों से ग्राह्य, रूपादि सहित है | ) अतः चांदी का आकार धारण नही कर सकता । ज्ञान के विषय में ' आगे पड़ा है, इसे उठा लेना चाहिए ' यह भावना नही होती किन्तु चांदी के विषय में होती है । अतः चांदी ज्ञान का आकार नही है । इस प्रकार ज्ञान से भिन्न बाह्य पदार्थों का अस्तित्व सिद्ध होता है । ज्ञान यह सौत्रान्तिक बौद्धों का मत है कि बाह्य पदार्थ ज्ञान में अपना आकार बनाते हैं अतः ज्ञान के ही विभिन्न आकारों की प्रतीति ज्ञाता को होती है । किन्तु यह कथन युक्त नही । नीले पदार्थ को जानते समय ज्ञान नीला नही होता - पदार्थ का आकार धारण नही करता । यदि ज्ञान पदार्थों का आकार धारण करेगा तो जड भी हो जायगा १ यत् रजताद्याकारवत् भवति तत् चिद्रूपं न भवति यथा दर्पणः इत्यादि । २ यत् ज्ञानाकारं भवति तत् पुरोदेशे जिघृक्षा विषयो न भवति यथा ज्ञानस्वरूपम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy