SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्री-भावसेन-विद्यदेव-विरचितः विश्वतत्त्वप्रकाशः । ॐ नमः । परमात्मने नमः । विश्वतत्त्वप्रकाशाय परमानन्दमूर्तये। अनाद्यनन्तरूपाय नमस्तस्मै परात्मने ॥१॥ [ १. चार्वाकाणां पूर्वपक्षे जीवनित्यत्वे अनुमानाभावः।] ननु अनाद्यनन्तरूप इति विशेषणमात्मनः कथं योयुज्यते । कायाकारपरिणतियोग्येभ्यो भूतेभ्यश्चैतन्यं जायते । जलबुबुदवदनित्या जीवा इत्यभिधानात् । न केषामपि मते जीवस्यानाद्यनन्तत्वग्राहकं प्रमाणं जाघटयते । न तावत् प्रत्यक्षं तद्ग्राहकं प्रमाणं, तस्य संबद्धवर्तमानार्थविषयस्वेन अनाद्यनन्तत्वग्रहणायोगात् । नानुमानमपि तद्ग्राहकं प्रमाणं, तथाविधानुमानाभावात् । अथास्त्यनुमानं तद्ग्राहकं जीवः सर्वदास्ति सदकारणत्वात् पृथ्वीवदिति चेन्न । हेतोर्विशेष्यासिद्धत्वात्। कथमिति चेत्-कायाकारपरिणतभूतचतुष्टयाच्चैतन्योत्पत्तेश्चार्वाकैरङ्गीकृतत्वात्। [सारानुवाद] मंगलाचरण-जो संपूर्ण तत्त्वों को प्रकाशित करते हैं, अनादि तथा अनन्त हैं और परम आनन्द की मूर्ति हैं ऐसे परमात्माको नमस्कार हो। १. चार्वाक दर्शन विचार-ग्रन्थ के प्रारम्भ में चार्वाक दार्शनिक पूर्वपक्ष प्रस्तुत करते हैं-मंगलाचरण में परात्मा को अनादि तथा अनन्त कहा यह योग्य नहीं। शरीर के आकार को प्राप्त हुए भूतों ( पृथ्वी, जल, तेज, वायु ) से ही चैतन्य उत्पन्न होता है । जीव पानी के बुबुद के समान अनित्य है । जीव को अनादि-अनन्त कहने के लिये कोई प्रमाण प्राप्त नही होता। प्रत्यक्ष प्रमाण से केवल वर्तमान समय से सम्बद्ध पदार्थों १ चार्वाकः। २ जीवास्तिसाधकवादी। ३ संश्च अकारणश्च तस्य भावः । - ४ चार्वाकमते पृथ्वी सर्वदास्ति। ५ अकारणत्वात् इति विशेष्यः सदिति विशेषणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy