SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतर्कणा [ १७९ व्याख्या । एतस्य कालाणुद्रव्यस्य प्रयोर्ध्वत्वमूवंतापचयो द्वयोः पर्याययोः पूर्वापरयोर्भवेत् । यतो यथा मृद्रव्यस्य स्थासकोशकुशूलादिपूर्वापरपर्यायाः सन्ति तथैतस्य कालस्य समयावलीमुहूर्तादय: पूर्वापरपर्याया, वर्तन्ते । परन्तु स्कंधस्य प्रदेशसमुदायः कालस्य नास्ति तस्माद्धर्मास्तिकायादीनामिव तिर्यक्प्रचयता न संमवति, एतावता तिर्यक्प्रचयत्वं नास्ति । तेनैव कालद्रव्यमस्तिकाय इति नोच्यते । परमाणुपुद्गलस्येव पुनस्तिर्यक्प्रचयता नास्ति । तस्मादुपचारेणापि कालद्रव्यस्यास्तिकायता न कथनीया इति ॥१६॥ व्याख्यार्थः-इस कालद्रव्यके पूर्वापर दो पर्यायोंका ऊर्ध्वताप्रचय होता है; क्योंकिजैसे मृत्तिकारूप द्रव्यके स्थास कोश कुशूलआदि पूर्व अपर पर्याय होते हैं। ऐसे ही इसकालद्रव्यके भी समय, आवली, और मुहूर्त आदि पूर्व अपर पर्याय विद्यमान हैं। परन्तु स्कन्धका प्रदेश समुदाय कालके नहीं है इसलिये धर्मास्तिकायआदिके समान तिर्यक्प्रचयताका संभव नहीं है; अर्थात् कालके तिर्यक्प्रचयपना नहीं है। इसी कारणसे इस कालद्रव्यको अस्तिकाय नहीं कहते हैं । और परमाणु पुद्गलके तुल्य भी इसकी तिर्यक्प्रचयता नहीं है; इसलिये उपचारसे भी कालद्रव्यके तिर्यक्प्रचयता नहीं कहने योग्य है ।। १६ ।। अर्थतद्दिगम्बरमतं वादेन दूषयन्नाह । अब इस दिगम्बर मतको बादसे दूषित करते हुए कहते हैं। एवमणुगतेात्वा हेतु धर्माणवस्तदा । साधारणत्वमेकस्य समयस्कन्धतापि च ॥ १७ ॥ भावार्थः-इस प्रकार कालाणुके माननेसे परमाणुके गमनका हेतु मानकर धर्मद्रव्यके भी अणुसिद्ध हो जायेगे और तब एक पदार्थको साधारणताको ग्रहण करनेसे समयस्कन्धता भी सिद्ध हो जायगी ॥ १७ ॥ व्याख्या । एवमनया रीत्या यद्यणुगतेः परमाणुगमनस्य हेतुमिति हेतुत्वं लास्वा गृहीत्वा धर्माणवो धर्मद्रव्याणवो भवन्ति । तदैकस्य कस्यचित्सदार्थस्य साधारणत्वं गृहीत्व। समयस्कंधता स्यादिति । अथ योजना-एवं यदि मन्दाणुगतिकार्यहेतुपर्यायसमयमाजनं द्रव्यसमयाणुः कल्पते तदा मन्दाणूगतिहेतुतारूपगणभाजनं धर्मास्तिकायोऽपि सिद्धयति । एवमधर्मास्तिकायस्याप्यणुप्रसङ्गता स्यात् । अथ च सर्वसाधारणगतिहेततादिकं गहीत्वा धर्मास्तिकायाद्य कस्कन्धरूपं द्रव्यं कल्लते तदा देशप्रदेशादिकलनापि तस्य व्यवहारानुरोधेन पक्षाकर्त्तव्या स्यात् । यदि च सर्वजीवाजीवद्रव्यसाधारणवर्तनाहेतुतागुणं गृहीत्वा कालद्रव्यमपि लोकप्रमाणं कल्पयितुं युज्यते । धर्मास्तिकायादीनामधिकारेण साधारणगतिहेतुतायु पस्थितिरेवास्ति । अस्याः कल्पनायास्वभिनिवेशं विना द्वितीयं किमपि कारणं नास्ति ॥१७॥ व्याख्यार्थः-इस रीतिसे परमाणुके गमनरूप हेतुताके ग्रहणसे धर्मद्रव्यके भी अणु होसकते हैं। तब एक किसी पदार्थकी साधारणताके ग्रहणसे समयस्कंधता भी सिद्ध हो जायगी । अब इस श्लोककी योजना इस भांति है; कि-इस प्रकार यदि मन्द अगुगतिका. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy