SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६८ ] श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् व्याख्या। तयोः पुद्गलजीवयोः स्थितिपरिणामी अपेक्षाकारणं स्थितिहेतुश्चाधर्मास्तिकायद्रव्यं भवेत् । गतिस्थितिपरिणतो गत्यादिरुच्यते । ईदृशोऽखिलसाधारणो धर्मों द्वयोद्रव्ययोरेव नान्येषां धर्माधमौ विहाय गतिस्थिती क्वापि न जायते । तथा च गतिस्थितिपरिणतानां सर्वेषां द्रव्याणां यदेकै कदम्पलावन कारण सिद्धयति तत्कारणमेतयोरेव द्वयोव्ययोरित्यर्थः । तेनच झवादिगत्यपेक्षाकारणं जलादिद्रव्येषु वर्तते । तत्र धर्मास्तिकायादिद्रव्यलक्षणस्य नातिव्याप्तिर्भवतीति निष्टङ्कः ॥५॥ व्याख्यार्थः-जीव तथा पुद्गलके स्थितिपरिणामी अर्थात् अपेक्षाकारण और स्थितिका हेतु अधर्मद्रव्य है । गति और स्थितिमें परिणत जो धर्म सो गत्यादि कहलाता है । ऐसा समस्त में साधारण धर्म दो ही द्रव्योंमें है, अन्य द्रव्योंमें नहीं अर्थात् धर्मद्रव्यको छोड़कर अन्य किसी द्रव्यमें गति नहीं है, और अधर्मद्रव्य के सिवाय अन्य किसी द्रव्यमें स्थिति नहीं है । और इससे यह सिद्ध हुआ कि-गति तथा स्थिति में परिणत जो सर्व द्रव्य हैं, उनमें एक एक द्रव्यके लाघवसे जो कारणता सिद्ध होती है, वह कारणता इन्हीं दोनों द्रव्योंमें है। इससे मत्स्यादिके गमनकी जो अपेक्षा कारणता जल आदि द्रव्योंमें है, वहां धर्मास्तिकायादिद्रव्यके लनगकी अतिव्याप्ति नहीं हुई क्योंकि वहां भी धर्मद्रव्यादि ही गतिआदिमें कारण हैं, यह तात्पर्य है ।५।। अथ धर्मास्तिकायदव्यस्य विषयिप्रमाणं प्रतिदिशन्नाह । अब धर्मास्तिकाय द्रव्यकी सत्ताके विषयमें प्रमाणका उपदेश कहते हुए आगेका श्लोक कहते हैं। सहजोर्ध्वगमुक्तस्य धर्मस्य नियमं बिना । कदापि गगनेऽनन्ते भ्रमण न निवर्त्तते ॥६॥ भावार्थ:-स्वभावसे ऊर्ध्वगमन करनेवाले मुक्त जीवके धर्म द्रव्यके नियम विना अनन्त आकाशमें परिभ्रमण जो है, वह कभी भी नहीं निवृत्त होगा । व्याख्या । सहजोवंगमुक्तस्य निसर्गोर्ध्वगामिसिद्धजीवस्य धर्मास्तिकायप्रतिबन्धं विना अनन्ते अतटे गगने लोकालोकव्यापिनि भ्रमणं गतिर्न निवर्त्तते न व्याहन्यत इति । किं च यदि गत्यां धर्मास्तिकायद्रव्यस्य प्रतिबन्धकत्वं न स्यात्तदा सहजोर्ध्वगामिसिद्धानामेकस्मिन्समये लोकाग्रयायिनां तथैवालोकेऽनन्ते प्रसपंतामद्यापि गमनस्योर्ध्वप्रवृत्तिलक्षणस्य निवृत्तिरपि न स्यात् । कथं तत् अनन्तलोकांशप्रमाणमलोकाकाशमस्ति । लोकाकाशस्य गति हेतुत्वं चास्ति ततोऽलोके सिद्धगतिर्नास्ति इत्थं च कथयितुन शक्यते । यतो धर्मास्तिकायं विना लोकाकाशस्य व्यवस्थैव न संपद्यते । धर्मास्तिकायविशिष्टाकाश एव हि लोकाकाशस्तस्य च प्रतिहेतुत्वे घटावावपि दण्डविशिष्टाकाशत्वेनैव हेतुतास्यादिति न किञ्चिदेतत् । अन्यच्च अभ्यस्वभावत्वेन कल्पिताकाशस्वभावान्तकल्पना चायुक्ता । तस्माग्दतिनिबन्धनोधर्मास्तिकायोऽवश्यमेव प्रमाणयितव्यः । तदुक्तं “चलणसहाथो धम्मो पुग्गलजीवाण" इत्यादि समयप्रमाणमप्यत्र ध्येयम ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy