SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] [३७१ तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥ ७७३ ॥ वृत्तिः- 'त्रय एव प्रच्छादकाः', कल्पा इत्यर्थः, 'रजोहरणं चैव भवति 'मुहपोत्ती' मुखवस्त्रिका, एष द्वादशविध उपधिः' अनन्तरोदितः जिनकल्पिकानां' भवतीति गाथार्थः ॥७७३ ।। વિસ્તારથી અર્થ તો ગ્રંથકાર સ્વયં કહે છે– (१) पात्रा, (२) पात्रने जांधवानो वखनो ४ो (ओजी), (3) पात्रस्थापन = ठेन। ७५२ પાત્ર મૂકાય તે ગરમ વસ્ત્રનો ટુકડો (નીચેનો ગુચ્છો), (૪) પાત્રકેશરિકા જેનાથી પાત્રનું પડિલેહણ ७२रायते (पुं०४५), (५) ५७ = मिक्षा ४ती मते पात्र 3५२ disqा माटे २माता वखना टु४७८, (६) २४खाए। = पात्र ने वीरवानी वखनो टु४ो (७) गो७४ = पात्रनी ७५२ धातो ॥२ वरनो ટુકડો (ઉપરનો ગુચ્છો), પાત્રસંબંધી આ સાત ઉપકરણોને પાત્રનિયોંગ કહેવામાં આવે છે. આ સાત, ત્રણ કપડા (એક શરીરે પહેરવાનો સુતરાઉ કપડો, એક શરીરે ઓઢવાની ગરમ કામળી, એક કામળી ભેગો રાખવાનો સૂતરાઉ કપડો), રજોહરણ અને મુહપત્તિ આ બાર પ્રકારનો ઉપધિ निल्पिोने होय. [७७२-७७३] बारसविहोऽवि एसो, उक्कोस जिणाण न उण सव्वेसिं । एसेव होइ निअमा, पकप्पभासे जओ भणिअं ॥७७४ ॥ वृत्तिः- 'द्वादशविधोऽप्येषः'-अनन्तरोदित: 'उत्कृष्टो जिनानां' भवति, सम्भव एषः, 'न पुनः सर्वेषामेष एव'-द्वादशविधो भवति ('नियमात्'), कुत इत्याह-'प्रकल्पभाष्ये' निशीथभाष्ये 'यतो भणितमि'ति गाथार्थः ॥ ७७४ ॥ આ બારે પ્રકારની ઉપાધિ જિનકલ્પિકોને ઉત્કૃષ્ટથી હોય છે, અર્થાત્ જિનકલ્પિકોને વધારેમાં વધારે ઉપધિ હોય તો આ બાર ઉપકરણો હોય છે, પણ બધાને બાર જ હોય (બાર હોય જ) એવો नियम नथी. ॥२५निशीथमाष्यमा नाये प्रभारी युं छे. [७७४] किं भणितमित्याह बिअतिअचउक्कपणगं, नवदसएक्कारसेव बारसगं । एए अट्ठ विअप्पा, उवहिमि उ होंति जिणकप्पे ।। ७७५ ॥ वृत्ति:- 'द्विकत्रिकचतुष्कपञ्चकनवदशैकादशद्वादशकम् एते'ऽन्तरोदिताः ‘अष्टौ विकल्पा उपधौ भवन्ति जिनकल्प' इति गाथार्थः ॥ ७७५ ॥ एतानेव दर्शयति रयहरणं मुहपोत्ती, दुविहो कप्पेकजुत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चऊद्धा उ ॥ ७७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy