________________
३३८ ]
[ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते पसुपंडगेसुवि इहं, मोहाणलदीविआण जं होइ ।
पायमसुहा पवित्ती, पुव्वभवऽब्भासओ तहय ॥ ७२८ ॥ वृत्तिः- 'पशुपण्डकेष्वपि इह' लोके 'मोहानलदीपितानां' सत्त्वानां 'यद्' यस्मात् 'भवति प्रायोऽशुभा प्रवृत्तिः, पूर्वभवाभ्यासतः तथा' भवतीति गाथार्थः ।। ७२८ ।।
__ तम्हा जहुत्तदोसेहिँ वज्जिअं निम्ममो निरासंसो ।
वसहिं सेविज्ज जई, विवज्जए आणमाईणि ॥ ७२९ ॥ दारं ॥ वृत्ति:- यस्मादेवं 'तस्माद्यथोक्तदोषैर्वजितां' वसतिं 'निर्ममो' ममत्वशून्य: 'निराशंसः' इहलोकादिपु वसतिं सेवेत यतिः' साधुः, 'विपर्यये आज्ञादयो' दोपा इति गाथार्थः ॥ ७२९ ॥
આ પ્રમાણે દુર્જય મોહનીયકર્મના દોષથી પરસ્પર ગાઢ રાગ થાય, આથી સ્ત્રી-પ્રતિબદ્ધ વસતિનો ત્યાગ કરવો. લોકમાં મોહાગ્નિથી બળેલા જીવોની પશુ અને નપુંસકોના નિમિત્તથી પણ પૂર્વભવના અભ્યાસથી અશુભપ્રવૃત્તિ થાય છે. આથી મમત્વથી રહિત અને આ લોક (= આ લોકના સુખ) આદિમાં નિરાશંસ સાધુ ઉપર્યુક્ત દોષોથી રહિત વસતિમાં રહે, દોષિત વસતિમાં રહેવાથી આજ્ઞાભંગ વગેરે દોષો લાગે. [૭૨૭ થી ૭૨૯].
સંસર્ગદ્વાર संसर्गदोपमाह
वज्जिज्ज य संसग्गं, पासत्थाईहिं पावमित्तेहिं ।
कुज्जा य अप्पमत्तो, सुद्धचरित्तेहिं धीरेहिं ॥ ७३० ॥ वृत्तिः- 'वर्जयेच्च 'संसर्ग'सम्बन्धमित्यर्थः, कैरित्याह-'पार्श्वस्थादिभिः 'पापमित्रैः' अकल्याणमित्रैः सह, “कुर्याच्च' संसर्ग 'अप्रमतः' सन् 'शुद्धचारित्रैर्धारः' साधुभिः सहेति गाथार्थः ॥ ७३० ॥
સંસર્ગથી થતા દોપો કહે છે
સાધુ અપ્રમત્ત બનીને અકલ્યાણમિત્ર પાસત્થા આદિની સાથે સંબંધ ન રાખે અને ધીર અને शुद्धयारित्री साधुमोनी साथे संबंध मे. [930] किमित्येतदेवमिति ?, अत्राह
जो जारिसेण मित्तिं, करेइ अचिरेण तारिसो होइ ।
कुसुमेहँ सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१ ।। वृत्तिः- 'यः' कश्चित् 'यादृशेन' येन केनचित् सह 'मैत्री' संसर्गरूपां करोति' सो ऽचिरेण तादृशो भवति', अत्र निदर्शनमाह-'कुसुमैः सह वसन्तः' सन्त स्तिला अपि तद्गन्धिनो भवन्ति'-कुसुमगन्धिन एवेति गाथार्थः ॥ ७३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org