SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ६६४ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवाद હાસ્યકરને કહે છે— - ભાંડની જેમ બીજાઓના છિદ્રોને = જુદા જુદા પ્રકારના વેષ અને ભાષાને નિરંતર જુએ, અને તેવા જ વિચિત્ર વેષ અને વચનોથી પોતાને અને જોનારા બીજાઓને હાસ્ય ઉત્પન્ન કરે તે हास्य २ छे. [१६३४] विस्मापकमाह सुरजालमाइएहिं तु विम्हयं कुणइ तव्विहजणस्स । सुण विम्हइ सयं, आहट्टकुहेडएसुं च ॥ १६३५ ।। दारं ।। वृत्ति:- 'सुरजालादिभिस्तु' इन्द्रजालकौतुकै विस्मयं करोति' चित्तविभ्रमलक्षणं 'तद्विधजनस्य' बालिशप्रायस्य, 'तेषु' इन्द्रजालादिषु न विस्मयते स्वयं' = न विस्मयं स्वयं करोत्यात्मना, 'आहर्त्तकुहेटकेषु च पुनः तथाविधग्राम्यलोकप्रतिबद्धेषु यः स विस्मापक इति गाथार्थः || १६३५ ॥ વિસ્મય પમાડનારને કહે છે— ४ इंद्रभस वगेरे तुझेथी, तथा तेवा प्रहारना गामडिया सोओओमां प्रसिद्ध ( आहर्त = ) प्रऐसिडा जने (कुहरेक = ) वडोस्तिथी भूर्जप्रायसोडीने वित्तभ्रम ३५ विस्मय पभाडे, पए। तेमां પોતે વિસ્મય ન પામે, તે વિસ્મય પમાડનાર છે. [૧૬૩૫] उक्ता कान्दर्पी भावना, किल्बिषिकीमाह नाणस्स केवलीणं, धम्मायरिआण सव्वसाहूणं । भासं अवण्णमाई, किव्विसियं भावणं कुणइ ॥ १६३६ ॥ वृत्ति:- 'ज्ञानस्य' श्रुतरूपस्य 'केवलिनां' वीतरागाणां, 'धर्म्माचार्याणां' गुरूणां, 'सर्वसाधूनां' सामान्येन, 'भाषमाणोऽवर्णम्' - अश्लाघारूपं, तथा मायी सामान्येन यः स 'कैल्बिषिक भावनां' तद्भावाभ्यासरूपां 'करोती 'ति गाथार्थः ॥ १६३६ ॥ કાંદર્પી ભાવના કહી, હવે કિલ્બિષિકી ભાવના કહે છે— શ્રુતરૂપ જ્ઞાનનો, કેવલીઓનો, ધર્માચાર્યોનો=ગુરુઓનો અને સામાન્યથી સર્વ સાધુઓનો અવર્ણવાદ બોલનાર અને માયા કરનાર કિલ્કિષભાવના અભ્યાસરૂપ કિલ્બિષિકી ભાવના કરે છે. [१६३६ ] ज्ञानावर्णमाह Jain Education International काया वया य ते च्चिअ, ते चेव पमाय अप्पमाया य । मोक्खाहिआरिआणं, जोइसजोणीहिं किं कज्जं ? ॥ ९६३७ ॥ दारं ॥ १. छिद्रशब्दनो या अर्थ बृ. 5. मा. गो. १३००नी टीडाना खाधारे ज्यों छे. २. भूख प्रायः = भूर्ज ठेवा. For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy