________________
पञ्चवस्तुके संलेखनाद्वारम् ]
[६५९
(અનશનનું) પચ્ચક્ખાણ કરીને [૧૬૧૫] સમભાવમાં રહીને, નિઃસ્પૃહ બનીને, શાસ્ત્રોક્ત વિધિથી ગિરિગુફામાં જઈને, વૃક્ષની જેવી ચેષ્ટારૂપ પાદપોપગમનનો સ્વીકાર કરે. [૧૬૧૬]
सव्वत्थापडिबद्धो, दंडाययमाइठाणमिह ठाउं ।
जावज्जीवं चिट्ठइ, णिच्चिट्ठो पायवसमाणो ॥ १६१७ ॥ वृत्तिः- 'सर्वत्राप्रतिबद्धः' समभावात्, ‘दण्डायतादिस्थानमिह स्थित्वा' स्थण्डिले 'यावज्जीवं तिष्ठति' महात्मा 'निश्चेष्टः पादपसमानः' उन्मेषाद्यभावादिति गाथार्थः ।। १६१७ ।।
पढमिल्लुगसंघयणे, महाणुभावा करिति एवमिणं ।
एअंसुहभावच्चिअ, णिच्चलपयकारणं परमं ॥ १६१८ ॥ वृत्तिः- 'प्रथमसंहनने' नियोगत: 'महानुभावा' ऋषयः 'कुर्वन्त्येवमेतद्'-अनशनं प्रायः 'शुभभावा एव', नान्ये, 'निश्चलपदकारणं परमं', निश्चलपदं-मोक्ष इति गाथार्थः ।। १६१८ ॥
णिव्वाघाइममेअं, भणिअं इह पक्कमाणुसारेणं ।
संभवइ अ इअरंपिहु, भणियमिणं वीअरागेहिं॥१६१९ ॥ वृत्तिः- 'निर्व्याघातवदेतत्'-पादपगमनं 'भणितमिह प्रक्रमानुसारेण' हेतुना, 'सम्भवति चेतरदपि' सव्याघातवदेतत्, ‘भणितमिदं वीतरागैः' सूत्र इति गाथार्थः ॥ १६१९ ॥
सीहाइअभिभूओ, पायवगमणं करेइ थिरचित्तो ।
आउंमि पहप्पंते, विआणिउं नवर गीअत्थो ।। १६२० ।। वृत्तिः- 'सिंहादिभिरभिभूतः' सन् ‘पादपगमनं करोति स्थिरचित्तः' कश्चिद् ‘आयुषि प्रभवति' सति 'विज्ञाय नवरं गीतार्थः' उपक्रममिति गाथार्थः ॥ १६२० ॥
संघयणाभावाओ, इअ एवं काउ जो उ असमत्थो ।
सो पुण थेवयरागं, कालं संलेहणं काउं ॥ १६२१ ॥ वृत्तिः- 'संहननाभावात्' कारणाद् ‘एवमेतत्कर्तुं योऽसमर्थः' पादपगमनं ‘स पुनः स्तोकतरं कालं' जीवितानुसारेण 'संलेखनां कृत्वेति' गाथार्थः ॥ १६२१ ।।
इंगिणिमरणं विहिणा, भत्तपरिणं व सत्तिओ कुणइ ।
संवेगभाविअमणो, काउं णीसल्लमप्पाणं ॥ १६२२ ॥ वृत्तिः- 'इङ्गितमरणं विधिना' सूत्रोक्तेन 'भक्तपरिज्ञां वा शक्तित: करोति', किम्भूत इत्याह-'संवेगभावितमना:'- शुभभावं कृत्वा निःशल्यमात्मानमा लोचनयेति गाथार्थः ।। १६२२ ॥ १. पापोभन २०नी व्युत्पत्ति प्रमाले छ- पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगमनम् । म 64' मध्ययनो
સાદેશ્ય અર્થ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org