SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [६५५ पञ्चवस्तुके संलेखनाद्वारम् ] विपाकदारुणत्वाद् ‘अत्यन्तं सर्वथा 'पापानि' अशोभनानीति गाथार्थः ॥ १६०२ ॥ किं एत्तो कट्ठयरं ?, पत्ताण कहिंचि मणुअजम्मंमि । जं इत्थवि होइ रई, अच्चंतं दुक्खफलयंमि ॥ १६०३ ॥ वृत्तिः- 'किमतः' कष्टतः कष्टतरम'न्यत् ? 'प्राप्तानां कथञ्चित्' कृच्छ्रेण मनुजजन्मापि यदत्रापि भवति रतिः' संसारसमुद्रे ऽत्यन्तदुःखफलदे', यथोक्तन्यायादिति गाथार्थः ।। १६०३ ।। ભવરૂપ સમુદ્રમાં તો દેવલોક વગેરે સર્વસ્થાનો અન્ય વસ્તુઓના સંયોગથી થનારાં સેંકડો દુઃખોથી યુક્ત છે, અંતે વિયોગવાળા વિમાન વગેરેના સંયોગથી (વિયોગ વખતે) દુઃખો થાય છે એ જાણીતું છે, આથી જ એ સ્થાનો પરિણામે અત્યંત ભયંકર હોવાથી ભયંકર અનુબંધથી યુક્ત છે, અને સર્વથા અશુભ છે. [૧૬૦૨] મહાકટથી કઈ રીતે મનુષ્યજન્મ પણ પામેલાઓને (હમણાં જ) જે પ્રમાણે કહ્યું તે રીતે અત્યંત દુઃખરૂપ ફલને આપનારા સંસાર સમુદ્રમાં પણ આનંદ આવે ॐ अनाथी विशेष दु:४६८य जी | सो ? [१६०3] भावनान्तरमाह तह चेव सुहुमभावे, भावइ संवेगकारए सम्म । पवयणगब्भब्भूए, अकरणनिअमाइसुद्धफले ॥ १६०४ ॥ वृत्तिः- 'तथैव 'सूक्ष्मभावान्' निपुणपदार्थान् 'भावयति 'संवेगकारकान्' प्रशस्तभावजनकान् ‘सम्यग्'-विधानेन ‘प्रवचनगर्भभूतान्'. सारभूतानित्यर्थः, 'अकरणनियमादिशुद्धफलान्' आदिशब्दादनुबन्धहासपरिग्रहः इति गाथार्थः ॥ १६०४ ।। परसावज्जच्चावण-जोएणं तस्स जो सयं चाओ । संवेगसारगरुओ, सो अकरणणियमवरहेऊ ॥ १६०५ ।। वृत्तिः- 'परसावधच्यावनयोगेन' व्यापारण 'तस्य यः स्वयं त्यागः' सावद्यस्य, किम्भूत इत्याह-'संवेगसारगुरुः' प्रशस्तभावप्रधानः 'सः' सावद्यत्याग: 'अकरणनियमवरहेतुः' पापाकरणस्यावन्ध्यहेतुरिति गाथार्थ: ।। १६०५ ॥ परिसुद्धमणुट्ठाणं, पुव्वावरजोगसंगयं जं तं । हेमघडत्थाणीअं, सयावि णिअमेण इट्ठफलं ॥ १६०६ ॥ वृत्तिः- 'परिशुद्धमनुष्ठानं' समयशुद्ध्या 'पूर्वापरयोगसङ्गतं यत्रि'कोटीशुद्धं 'तत् हेमघटस्थानीयं' वर्त्तते 'सदापि नियमेनेष्टफलम्'-अपवर्गसाधनानुबन्धीति गाथार्थः ॥ १६०६ ।। जं पुण अप्परिसुद्धं, मिम्मयघडतुल्लमो तयं णेअं । फलमित्तसाहगं चिअ, ण साणुबंधं सुहफलंमि ॥ १६०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy