SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ६५२ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते यतश्चैवम् ता आराहेमु इमं, चरमं चरमगुणसाहगं सम्मं । सुहभावविवड्डी खलु, एवमिह पवत्तमाणस्स ॥ १५९१ ॥ वृत्तिः- 'तत्' तस्माद् 'आराधयामः'-सम्पादयामः 'एनं चरमं' शुभयोगं 'चरमगुणसाधक'माराधना-निष्पादकं 'सम्यग्' आगमनीत्या, 'शुभभाववृद्धिः खलु'कुशलाशयवृद्धिरित्यर्थः ‘एवमिह'-संलेखनायां 'प्रवर्त्तमानस्य' सत इति गाथार्थः ॥ १५९१ ॥ उचिए काले एसा, समयंमिवि वण्णिआ जिणिदेहिं । तम्हा तओ ण दुट्ठा, विहिआणुट्ठाणओ चेव ।। १५९२ ॥ वृत्तिः- 'उचिते काले'-चरमे 'एषा' संलेखना 'समयेऽपि' आगमेऽपि 'वर्णिता 'जिनेन्द्रैः' तीर्थकरैर्यस्मात् 'तस्मान्न दुष्टा' एषा, कुत इत्याह- 'विहितानुष्ठानत एव'शास्त्रोक्तत्वादिति गाथार्थः ।। १५९२ ॥ મેં આગમ પ્રમાણે પરસ્પર એક-બીજા યોગમાં વિરોધ ન આવે તે રીતે અને જે કાળે જે યોગ કરવો જોઈએ તે કાળે તે યોગ કરવા દ્વારા ઉચિત રીતે પ્રાયઃ (બધા) શુભયોગોનો અભ્યાસ કરી લીધો છે, આ (અંતિમ) સમયને પણ જિનેશ્વરોએ શાસ્ત્રમાં મરણયોગને ઉચિત સમય કહ્યો છે, [૧૫૯૦] આથી હવે હું અંતિમ આરાધનાની સિદ્ધિ કરી આપનાર આ અંતિમ શુભયોગની આરાધના કરું” એવા આશયથી સંલેખના કરનારના શુભભાવની વૃદ્ધિ થાય છે. [૧૫૯૧] તીર્થકરોએ શાસ્ત્રમાં પણ ઉચિત (= અંતિમ) કાળે સંલેખના કરવાનું કહ્યું હોવાના કારણે સંલેખના शास्त्रोत होवाथी ४ होषित नथी = निषि छे. [१५८२] भावमवि संलिहेई, जिणप्पणीएण झाणजोएणं ।। भूअत्थभावणाहिं, परिवड्ढइ बोहिमूलाई ॥ १५९३ ॥ वृत्तिः- 'भावमप्या'न्तरं 'संलिखति' कृशं करोति 'जिनप्रणीतेन'-आगमानुसारिणा 'ध्यानयोगेन' धर्मादिना, 'भूतार्थभावनाभि'श्च वक्ष्यमाणाभिः 'परिवर्द्धयति' वृद्धि नयति 'बोधिमूलान्य'वन्ध्यकारणानीति गाथार्थः ॥ १५९३ ॥ एतदेवाह भावेइ भाविअप्पा, विसेसओ नवरि तम्मि कालम्मि । पयईएँ निग्गुणत्तं, संसारमहासमुद्दस्स ॥ १५९४ ॥ वृत्तिः- 'भावयति' अभ्यस्यति ‘भावितात्मा' सूत्रेण 'विशेषतः' अतिशयेन 'नवरं तस्मिन् काले' चरमे, किमित्याह-'प्रकृत्या' स्वभावेन 'निर्गुणत्वम्' असारत्वं संसारमहासमुद्रस्य' भवोदधेरिति गाथार्थः ॥ १५९४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy