SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] [३२१ वृत्ति:-'गुरुगच्छवसतिसंसर्गभक्तोपकरणतपोविचारेषु', एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, एषोऽपि' शिष्य इति गाथार्थः ॥ ६७८ ।। વ્રતપાલનનો ઉપાય કહે છે शिष्य ५५ २, ७, सति, संसर्ग, मत, 3५४२९, त५, विचार, भावना, विहार भने यति था- थे स्थानोमा प्रयत्न २. [६७८] अस्या एव गाथाया ऐदम्पर्यमाह-- जह पाविअंपि वित्तं, विउलंपि कहिंचि देवजोगेणं । सुस्सामिअविरहाओ, किलिट्ठजणमज्झवासाओ॥६७९ ॥ वृत्तिः- 'यथा प्राप्तमपि वित्तम्' ऐश्वर्यं 'विपुलमपि' महदपि 'कथंचिदैवयोगेन' वित्तपतयः प्राप्नुवन्ति वित्तविनाशमिति योगः, कुत इत्याह-'सुस्वामिविरहात्' कुनृपविषयवासिजनवत्, तथा 'क्लिष्टजनमध्यवासात्' चौरपल्लिवासिजनवदिति गाथार्थः ॥ ६७९ ॥ तहय अलक्खणगिहवासजोगओ दुटुसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥ ६८० ॥ वृत्तिः- 'तथा चालक्षणगृहवासयोगात्' दुष्टपशुपुरुषवद्गृहवासिजनवत्, तथा दुष्टसङ्गतो' विपरीतसङ्गतकारिजनवत्, 'तथैव स्थितिनिबन्धनविरुद्धभक्तोपभोगाद्', अपथ्यभोगजनवदिति गाथार्थः ॥ ६८० ॥ जोगिअवत्थाईओ, अजिन्नभोगाओं कुब्विआराओ । असुहज्झवसाणाओ, अजोग्गठाणे विहाराओ ।। ६८१ ॥ वृत्ति:- तथा 'योगितवस्त्रादेः' देह वंसितयोगयोगितोपकरणभोगिजनवत्, तथा अजीर्णभोगाद्' अजीर्णसङ्कलिकायुक्तजनवत्, तथा 'कुविचाराद्' राजापथ्यविचारमुखरजनवत्, तथा 'अशुभाध्यवसानाद्' देहविरुद्धक्रोधादिभावनाप्रधानजनवत्, तथा 'अयोग्यस्थानविहारात्' प्रदीप्ताद्य-निर्गतजनवदिति गाथार्थः ।। ६८१ ।। तहय विरुद्धकहाओ, पयडं वित्तवइणोऽवि लोगम्मि । पावंति वित्तणासं, तहा तहाऽकुसलजोएणं ॥ ६८२ ॥ वृत्तिः- 'तथा च विरुद्धकथातश्च' राजाद्यपभापिजनवत्, ‘प्रकटं' दृश्यत एतद् 'वित्तपत्तयोऽपि' महाधनिन इत्यर्थः, 'लोके'ऽस्मिन् ‘प्राप्नुवन्ति वित्तविनाशं'-भूयो दरिद्रा भवन्ति 'तथा तथा' उक्तवद् 'अकुशलयोगेनेति गाथार्थः ॥ ६८२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy