SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ५६६ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते वृत्तिः- 'आरम्भत्यागेन' हेतुना 'ज्ञानादिगुणेषु वर्द्धमानेषु' सत्सु 'द्रव्यस्तवहानिरपि' तत्कर्तुं न भवति दोषाय 'परिशुद्धा' सानुबन्धेति गाथार्थः ।। १३०६ ॥ माने संबंधी ४ गुरु-माधवनो (= दाम-निनो) विपि ४ छ આરંભના ત્યાગથી જ્ઞાનાદિગુણો વધે છે, પણ દ્રવ્યસ્તવની હાનિ થાય છે; આમ છતાં એ દ્રવ્યસ્તવની હાનિ એના કરનારના દોષ માટે થતી નથી. કારણ કે તે દ્રવ્યસ્તવની હાનિ अनुष्यवाणी=सानाहिनी वृद्धि३५ सिवाणी छे. [१3०६] इहैव तन्त्रयुक्तिमाह एत्तोच्चिय णिद्दिट्ठो, धम्मम्मि चउव्विहम्मिवि कमोऽअं। इह दाणसीलतवभावणामए अण्णहाऽजोगा ॥१३०७ ॥ वृत्तिः- 'अत एव' द्रव्यस्तवादिभावात् 'निर्दिष्टो' भगवद्भिः 'धर्मे चतुर्विधेऽपि क्रमोऽयं'-वक्ष्यमाणः 'इह' प्रवचने 'दानशीलतपोभावनामये' धर्मे, 'अन्यथाऽयोगाद्' अस्य धर्मस्येति गाथार्थः ॥ १३०७ ॥ एतदेवाह संतं बज्झमणिच्चं, थाणे दाणंपि जो ण विअरेइ । इय खुड्डुगो कहं सो, सीलं अइदुद्धरं धरइ ? ॥ १३०८ ॥ वृत्ति:- 'सद्' विद्यमानं 'बाह्यम्' आत्मनो भिन्नम् 'अनित्यम्' अशाश्वतं 'स्थाने' पात्रादौ 'दानमपि' पिण्डादि यो ‘न वितरति' न ददाति क्षौद्यात्, ‘इय' एवं 'क्षुद्रको'-वराकः कथमसौ शीलं' महापुरुषसेवितं 'अतिदुर्द्धरं धारयति ?', नैवेति गाथार्थः ॥ १३०८ ॥ अस्सीलो अ ण जायइ, सुद्धस्स तवस्स हंदि विसओऽवि । जहसत्तीऍऽतवस्सी, भावइ कह भावणाजालं? ॥१३०९॥ वृत्तिः- 'अशीलश्च न जायते' नियमत एव 'शुद्धस्य तपसो' मोक्षाङ्गभूतस्य 'हन्दि विषयोऽपि, यथाशक्ति' वा 'अतपस्वी' मोहपरतन्त्रो 'भावयति कथं भावनाजालं?', तत्त्वतो नैवेति गाथार्थः ।। १३०९ ॥ इत्थं च दाणधम्मो, दव्वत्थयरूवमो गहेअव्वो । सेसा उ सुपरिसुद्धा, णेआ भावत्थयसरूवा ॥ १३१० ॥ वृत्तिः- 'अत्र च'-प्रक्रमे 'दानधर्मः द्रव्यस्तवरूप एव ग्राह्यः' अप्रधानत्वात्, ‘शेषास्तु सुपरिशुद्धाः' शीलधर्मादयो 'ज्ञेयाः भावस्तवस्वरूपाः', प्रधानत्वादिति गाथार्थः ।। १३१० ।। ૧. શાસ્ત્રોમાં અનુબંધ શબ્દનો પ્રયોગ મોટા ભાગે પરંપરા અને ફલ એ બે અર્થમાં કરવામાં આવે છે. તેમાં અહીં ફલ અર્થમાં અનુબંધ શબ્દનો પ્રયોગ થયો છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy