SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] [ ३१३ वृत्ति: - 'द्वीन्द्रियादयः पुनः प्रसिद्धा' एव 'कृमिपिपीलिकाभ्रमरादय' इति, आदिशब्दो मक्षिकादिस्वभेदप्रख्यापकः, एतान् ' कथयित्वा ततः पश्चाद् व्रतानि 'साहेज्ज 'त्ति कथयेद् विधिनैव' सूत्रार्थादिनेति गाथार्थः ॥ ६४९ ॥ जेहेंद्रिय वगेरे हृमि, डीडी, अमर वगेरे वो प्रसिद्ध ४ छे. ( भमराई से स्थणे) आहि शब्द બેઇંદ્રિય આદિ દરેક ભેદના માખી વગેરે ભેદોનો સૂચક છે. આ જીવોને કહ્યા પછી વિધિપૂર્વક એટલે અને અર્થ જણાવવાપૂર્વક જ વ્રતોને કહે. [૬૪૯] कानि पुनस्तानीत्याह સૂત્ર पाणाइवायविरमणमाई णिसिभत्तविरइपज्जंता । समणाणं मूलगुणा, पन्नत्ता वीअरागेहिं ॥ ६५० ।। वृत्ति:- 'प्राणातिपातविरमणादीनि निशिभक्तविरतिपर्यन्तानि' व्रतानि 'श्रमणानां मूलगुणा: प्रज्ञप्ता: वीतरागैरिति' गाथार्थः ॥ ६५० ॥ सुहुमाईजीवाणं, सव्वेसिं सव्वहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥ ६५१ ॥ वृत्ति:- एकैकस्वरूपमाह- 'सूक्ष्मादीनां जीवानामि 'ति, आदिशब्दाद्वदरादिपरिग्रहः, यथोक्तं-'से सुहुमं वा बादरं वे 'त्यादि, 'सर्वेषामि 'ति नतु केषाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः 'सुप्रणिधानं' दृढसमाधानेन, 'प्राणातिपातविरमणमिति, विरमणंनिवृत्ति:, 'इहे 'ति मनुष्यलोक एव प्रवचने वा 'प्रथमो भवति मूलगुण:', शेषाधारत्वात् सूत्रक्रमप्रामाण्याच्च प्रथम इति गाथार्थः ॥ ६५१ ॥ कोहाइपगारेहिं, एवं चिअ मोसविरमणं बीओ । एवं चिअ गामाइसु, अप्पबहुविवज्जणं तइओ ।। ६५२ ।। वृत्ति:- 'क्रोधादिभिः प्रकारैरिति, आदिशब्दाल्लोभादिपरिग्रहः, यथोक्तं- ' से कोहा वा लोभा वे'- त्यादि, 'एवमेव'- सर्वस्य सर्वथा सुप्रणिधानं 'मृषाविरमणं द्वितीयो' मूलगुणः, सूत्रक्रमप्रामाण्यादेव, ‘एवमेव’-यथोक्तं 'ग्रामादिष्विति', आदिशब्दान्नगरादिपरिग्रहः, तथा चोक्तं-' से गामे वा नगरे वा' इत्यादि, 'अल्पबहुविवर्जनं तृतीयो' मूलगुणः, सूत्रोपन्यासक्रमादिति गाथार्थः ॥ ६५२ ॥ दिव्वाइमेहुणस्स य, विवज्जणं सव्वहा चत्थोउ । पंचमगो गामाइसु, अप्पबहुविवज्जणं चेव ॥ ६५३ ॥ वृत्ति:- 'दिव्यादिमैथुनस्य चे 'ति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं- 'से दिव्वं वा माणुस वे'त्यादि, 'विवर्जनं' सर्वेषां 'चतुर्थस्तु' मूलगुणः, सूत्रोपन्यासक्रमादेव, 'पञ्चमो ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy