SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३९४ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते वृत्तिः- 'कर्त्तव्यं च 'मतिमता' बुद्धिमता शक्त्यनुरूपं'यथाशक्ति किमित्याह'तपउपधानं' तपोऽनुष्ठानमिति सूत्रभणितेन विधिना प्रकारेण 'सुप्रशस्तं' माङ्गल्यं जिनवराचरितं' च उपधानमिति गाथार्थः ॥ ८४० ॥ ઉપકરણદ્વાર કહ્યું, હવે તપોવિધાનદ્વાર કહે છે– બુદ્ધિમાન પુરુષ મંગલરૂપ અને જિનેશ્વરોએ પણ જેનું સેવન કર્યું છે એવું તપ રૂપ અનુષ્ઠાન यथाशस्ति विधिपूर्व ४२j ध्ये. [८४०] अस्यैव कर्त्तव्यतामाह तित्थयरो चउनाणी, सुरमहिओ सिज्झिअव्वय धुवम्मि । अणिगूहिअबलविरिओ, तवोवहाणम्मि उज्जमइ ।।८४१ ।। वृत्तिः- 'तीर्थकरो' भुवनगुरुः 'चतुर्ज्ञानी', मत्यादिभिर्ज्ञानैः, 'सुरमहितो देवपूजितः 'सिद्धव्ये ध्रुवे', तेनैव जन्मना, ‘अनिगहितबलवीर्यः' सन् 'तपउपधाने' अनशनादौ 'उद्यच्छते' यत्नं करोतीति गाथार्थः ॥ ८४१ ।। किं पुण अवसेसेहिं, दुक्खक्खयकारणा सुविहिएहिं । ___ होइ न उज्जमिअव्वं, सपच्चवायम्मि माणुस्से ? ॥८४२॥ वृत्तिः- यत्र तीर्थकरोऽप्येवं तत्र 'किं पुनरवशेषैः'- अतीर्थकरादिभिः 'दुःखक्षयकारणात् 'सुविहितैः' साधुभिर्भवति नोद्यन्तव्यम् ?', उद्यन्तव्यमेव, 'सप्रत्यपाये' चापलादिधर्मके 'मानुष्य' इति गाथार्थः ।। ८४२ ।। તપ કરવા જેવો છે એમ કહે છે– દેવપૂજિત અને ચાર જ્ઞાનના ધણી એવા તીર્થકરો પણ એ જ ભવમાં મોક્ષમાં નિશ્ચિત જવાના હોવા છતાં બલ-વીર્યને છુપાવ્યા વિના અનશન આદિ તપરૂપ અનુષ્ઠાનમાં ઉદ્યમ કરે છે, તો પછી વીજળીના ચમકારા જેવા અસ્થિર મનુષ્યભવમાં બીજા સાધુઓએ દુઃખક્ષય માટે તપમાં ઉદ્યમ કેમ न ४२वो ठोऽये ? ४२वो ४ मे. [८४१-८४२] अस्यैव प्रकृतोपयोगितामाह वयरक्खणं परं खलु, तवोवहाणम्मि जिणवरा बिंति । एत्तो उ गुणविवड्डी, सम्मं निअमेण मोक्खफला ॥ ८४३ ।। वृत्तिः- 'व्रतरक्षणं 'परं' प्रधानं 'खलु', किं तदित्याह-'तपउपधानम्', इह लोके काले व 'जिनवरा ब्रुवते, 'अतश्च' तपउपधानाद् ‘गुणवृद्धिः 'सम्यक्' प्रशस्ता 'नियमेन' अवश्यन्तया, 'मोक्षफला' गुणवृद्धिरिति गाथार्थः ॥ ८४३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy