SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [१८५ - पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ] वृत्तिः- अधिकृतगाथायां दर्शिता अपि तत्त्वतः कियन्तो भवन्तीत्याह-एकैकसंयोगाः दश द्विकसंयोगाः पञ्चचत्वारिंशदित्येवमादि भावितार्थमेवेति गाथार्थः ॥ ४०४ ॥ दस एगो अ कमेणं, भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ, भंगसहस्सं चउव्वीसं ॥ ४०५ ॥ वृत्तिः- भाविताथैव ॥ ४०५ ॥ એકસંયોગી, બ્રિકસંયોગી વગેરે ભાંગાઓનું પરિમાણ કહે છે એકસંયોગી ૧૦, દ્વિકસંયોગી ૪૫, ત્રિકસંયોગી ૧૨૦, ચતુઃસંયોગી ૨૧૦, પંચસંયોગી ૨૫૨, છસંયોગી ર૧૦, સપ્તસંયોગી ૧૨૦, આઠસંયોગી ૪૫, નવસંયોગી ૧૦ અને દશસંયોગી ૧, એમ કુલ ૧૦૨૩ ભાંગા થાય. આ બધા ભાંગા અશુદ્ધ છે. તેમાં શુદ્ધ ભાંગો મેળવતાં ૧૦૨૪ मां थाय. [४०४-४०५] अहवा स्थण्डिलमूलभेदं व्याचिख्यासुराह अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ ४०६ ॥ वृत्तिः- तत्र अनापातवदसंलोकवच्चेति चतुर्भङ्गिका कण्ठ्या ॥ ४०६ ।। હવે સ્પંડિલભૂમિના પહેલા ભેદનું વ્યાખ્યાન કરવાની ઇચ્છાવાળા ગ્રંથકાર કહે છે पडेटा मेहनअनापत-संतो, मनापात-संतोड, मापात-असंतो ने मापातसंदो मेम या२ मin थाय. [४०६] तत्थावायं दुविहं, सपक्खपरपक्खओ अ नायव्वं । दुविहं होइ सपक्खे, संजय तह संजईणं च ॥ ४०७ ॥ वृत्तिः- 'तत्रापातवद् द्विविधं-स्वपक्षतः परपक्षतश्च ज्ञातव्यं', स्वपक्षापातवत् परपक्षापात-वच्चेत्यर्थः, 'द्विविधं भवति स्वपक्ष' इति स्वपक्षविषयं, 'संयत'स्वपक्षापातवत् 'तथा संयती'-स्वपक्षापातवच्चेति गाथार्थः ॥ ४०७ ॥ संविग्गमसंविग्गा, संविग्ग मणुण्णएअरा चेव । असंविग्गावि य दुविहा, तप्पक्खिअ एअरा चेव ॥ ४०८ ॥दारं ।। वृत्तिः- ते च संयतादयो द्विप्रकारा:-'संविग्ना असंविग्नाश्च', संविग्ना-उद्यतविहारिणः असंविग्ना:-शीतलाः, 'संविग्ना' अपि द्विप्रकारा:-'मनोज्ञा इतरेचैव', मनोज्ञा-एकसामाचारीस्थिता ૧, અહીં અનાપાત-અસંતોક સ્થિડિલભૂમિનું વિશેષણ છે. એટલે અનાપાત એટલે અનાપાતવતી (અનાપાતવાળી) અને અસંલોક એટલે અસંલોકવતી (અસંલોકવાળી) એવો અર્થ સમજવો. પહેલા ભાગમાં આગળ બીજા સ્થળે પણ આ પ્રમાણે સમજી લેવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy