SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ] અને ભક્તિ રહિત દાન પણ મોક્ષનું કારણ બનતો નથી. [૩૪૮] एतदेव स्पष्टयति वेसालिवासठाणं, समरे जिणपडिम सिट्ठिपासणया । अइभत्ति पारणदिणे, मणोरहो अन्नहिं पविसे ॥ ३४९ ॥ जा तत्थ दाणधारा, लोए कयपुन्नउत्ति अ पसंसा । केवलिआगम पुच्छण, को पुण्णो ? जिण्णसिट्ठित्ति ॥ युगलं ॥ वृत्तिः- एगया भगवं महावीरे विहरमाणे 'वेसालाए वासावासं ठिए', तत्थ य अणुण्णविय ओग्गहं ‘समरे'त्ति-देवउले पडिमाए ठिए, से य पडिमाए ठिए जिण्णसेट्ठिणा दिट्ठे, तं च दट्ठूण 'अतीव' से 'भत्ती' समुप्पण्णा, अहो ! भगवतो सोमया णिप्पकंपयत्ति, अहिंडणेण विण्णाओ चाउम्मासिगो अभिग्गहो सिट्टिणा, अइक्कंता चत्तारि मासा, पत्तो 'पारणगदिवसो', दिट्ठो य भिक्खागोरं पति चलिओ भगवं समुप्पण्णो सिट्ठिस्स 'मणोरहो' - अहो घण्णो अहं जदि मे भगवं गेहे आहारगहणं करेइ, गओ तुरिओ गेहं अप्प (णो, प) वड्ढमाणसंवेगो य भगवओ आगमणं पलोइउं पवत्तो, भगवंपि अदीणमणो गोयरद्वितीए 'अहिणवसिट्ठिगेहं पविट्ठो', तेणऽविय भगवंतं पासिऊण जहिच्छाए दवावियं कुम्मासादिभोयणं, पत्तविसेसओ समुब्भूयाणि दिव्वाणि, अद्धतेरसहिरण्णकोडीओ निर्वाडिया 'वसुहारा, कयपुण्णोत्ति पसंसिओ लोएहिं' अहिणवसिट्ठी, जिण्णसेट्ठीऽवि भगवओ पारणयं सुणेऊण न पविट्ठो मे भगवं गेहंति अवट्ठियपरिणामो जाओ, गओ य भगवं खित्तंतरं, 'आगओ' य पासावच्चिज्जो 'केवली' तंमि चेव दिवसे वेसाली, मुणिओ य लोगेण, निग्गओ तस्स वंदणवडियाए, वंदिऊण य वसुधारावुत्तंतविम्हिएण लोएण' पुच्छिओ' केवली, भगवं ! इमीए नगरीए अज्ज को पुण्णोत्ति ?' को महंतपुण्णसंभारज्जणेण कयत्थोत्ति ?, भगवया भणियं'जिण्णसेट्ठित्ति', लोगेण भणियं ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ?, भगवया भणियं कयं चेव भावेण अविय ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणतो अओ पवड्ढमाणसंवेययाए सिद्धि पाविऊण केवलंपि पावितो, अविय पार्वितेण सड्ढाइएण निरुवहयं सोक्खं पायं, अओ महंतपुण्णसंभारज्जणेण सो कयत्थोत्ति, पारणगकारगस्स तु अहिणवसिद्विस्स ण तारिसा परिणामो, अतो ण तहा कयत्थो, वसुहारानिवडणं च एगजम्मियं थेवं पओयणंति गाथाद्वयार्थः ॥ ३४९ ॥। ३५० ।। [ १५९ આ જ વિષયને સ્પષ્ટ કરે છે— એકવાર ભગવાન શ્રી મહાવીરસ્વામી વિહાર કરતાં કરતાં વિશાલાનગરીમાં ચોમાસું રહ્યા. ત્યાં અવગ્રહની યાચના કરીને કામદેવના મંદિરમાં કાઉસ્સગ્ગમાં રહ્યા. કાઉસ્સગ્ગમાં રહેલા તેમને જીર્ણશેઠે જોયા. તેમને જોઈને તેને તેમના ઉપર અત્યંત ભક્તિ ઉત્પન્ન થઈ. અહો ! ભગવાનની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy