SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उदय प्रकृतियोंका निर्देश पंचपंचाशत्प्रकृतयः तद्भगाः पूर्वे एव भयजुगुप्साभ्यां गुणिता द्वात्रिंशत् । पुनः कस्यचिज्जीवस्य ता एव भयजुगुप्साभ्यां दशप्रकृतिस्थानेन युक्ताः षट्पंचाशत्प्रकृतयः, तद्भगाः प्राग्वत् षोडश । २। २ १ ४।४।४।४ भयजुगुप्सयोर्युगयदुद संभवाद् भंगाभावः । तियर्गतौ' पूर्वोक्तप्रकृतिषु संहनने प्रक्षिप्ते मोहाष्टकस्थानयुक्ताः पंचपंचाशत्प्रकृतयः, तद्भगा . मोहस्य चतुर्विशतिः, वेदनीयस्य द्वौ, नामकर्मणः२ 'संठाणे संहडणे विहायजुम्मे य २।२ चरिमचदुजुम्मे' ४ । ४ । ४ । ४ १ १।१ १ । १ १ । १ इत्यनेनोक्ता द्वापंचाशदुत्तराण्येकादशशतानि ११५२। चतुर्विशत्या ११११११ द्वाभ्यां च गुणितानि षण्णवत्युत्तरद्विशत्यधिकानि पंचपंचाशत्सहस्राणि ५५२९६ भवंति । पुनस्ता एव प्रकृतयः भयेन जुगुप्सया वा १ मोहनवकस्थानयुक्ताः षट्पंचाशद्भगाः पूर्वभंगा एवं द्वाभ्यां गुणिता २।२ द्वानवत्युत्तरपंचशत्यधिकदशसहस्रसंयुक्तकलक्षसंख्याः ११०५९२ । १।१।१ ४।४।४।४ पुनस्ता एव प्रकृतयो युगपद्भयजुगुप्साभ्यां २ २।२ १।१।१ ४।४। ४। मोहदशकस्थानयुक्ताः सप्तपंचाशत्, तद्भगा भय जुगुप्साभंगद्वयरहितास्त एव षण्णवत्यु ४ त्तरद्विशत्यधिकानि पंचपंचाशत्सहस्राणि ५५२९६ । पुनरेतान्येव त्रीणि स्थलान्युद्योतेनाधिकानि षट्पंचाशत्सप्तपंचाशदष्टपंचाशत्प्रकृतिकानि भवंति, भंगाः पुनः पूर्ववदेव । मनुष्यगतावपि तिर्यग्गतिवत् । अयं तु विशेष:उद्योतनामयुक्तं स्थलत्रयं नास्ति, तदुदयस्य तिर्यग्गतावेवेति नियमात् । उच्चैर्गोत्रस्याप्युदयोऽस्तीति तिर्यग्गतिभंगा एव गोत्रभंगद्वयेन गुणिताः मनुष्यगतौ भंगा भवंति ५५ ५६ ११०५९२ २२११८४ ११०५९२ १. ध० पु० ६, पृ० २१२ । जयध० पु० १२, पृ० २१९ । २. संठाणे संहणणे विहायजुम्मे य चरिमचदुजुम्मे । अविरुद्धगदरादो उदयट्राणेसू भंगा दु । गो. क०, ___गा. ५९९ । ३. ध० पु० ६, पृ० ३१२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy