SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ लब्धिसार अब तीन महादण्डकोंमें सम्भव प्रकृतियोंको बतलाते हैं - स० चं-मनुष्य तिर्यचकै बंधयोग्य जो पहिला दंडक तीहिं विष सर्व इकहत्तर ही अपुनरुक्त बहुरि भवन त्रिकादिककै योग्य जो दूसरा दंडक तीहिंविर्षे मनुष्यचतुष्क; वज्रवृषनाराच ए पाँच अपुनरुक्त हैं। अन्य प्रकृति पहिला दंडकवि कही ही थीं। अर सातवीं पृथ्वीवालोंके योग्य तीसरा दंडकवि तिर्यंचद्विक २, नीचगोत्र १, उद्योत १ ए च्मारि अपुनरुक्त हैं । अन्य प्रकृति पहिला दूसरा दंडकवि कहीं हों थी। औसैं तीनों दंडकनिविर्षे अपुनरुक्त असी प्रकृति जाननी ॥ २७ ।। असे बंध कहि अब तिस ही जीवकै उदय कहै हैं विशेष-प्रथम दंडकमें जिन ७१ प्रकृतियोंकी परिगणना की गई है उनका उल्लेख गाथा २० और २१ में किया गया है। एवं प्रथमसम्यक्त्वाभिमुखस्य विशुद्धमिथ्यादृष्टेः प्रकृतिस्थित्यनुभागप्रदेशबंधाबंधभेदमभिधाय तस्यैवोदयप्रकृतिभेदमाह उदये चउदसघादी णिदापयलाणमेक्कदरगं तु । मोहे दस सिय णामे वचिठाणं सेसगे सजोगेक्कं ॥ उदये चतुर्दश घातिनः निद्राप्रचलानामेकतरकं तु। मोहे दश स्यात् नामनि वचास्थानं शेषकं सयोग्येकं ॥२८॥ सं० टी०-नरकेगती प्रथमसम्यक्त्वाभिमुखविशुद्धमिथ्यादृष्टेरुदये वर्तमानाः प्रकृतयो ज्ञानावरणस्य पंच, दर्शनावरणस्य स्त्यानगृद्धधादित्रयेण निद्राप्रचलाभ्यां च रहिताः चतस्रः, अंतरायस्य पंच, मोहनीयस्य दशक नवकमष्टकं वा स्थानानि , नारकायुरेका, नाम्नो वाक्स्थानमेकान्नत्रिंशत् (प्रकृतयः) वेदनीयस्यैका, नीचर्गोत्रं । अत्र मोहनीयस्य अष्ट प्रकृतिस्थानेन युक्ताः कस्यचिज्जीवस्य चतुःपंचाशत्प्रकृतयः, २।२ ४। ४ । ४ । ४ तदभंगाः मोहनीयस्याष्टौ, वेदनीयभंगाभ्यां गुणिताः षोडश, नामप्रकृतीनां स्थिरसुभगयुगद्वयवजितानां नरकगतावप्रशस्तानामेवोदयाद् भंगाभावः । पुनस्ता एव कस्यचिज्जीवस्य भयेन जुगप्सया वा नवप्रकृतिस्थानेन युक्ताः २।२ ४ । ४।४।४ १. ध० पु० ६, पृ० २१० । २. ध० पु० ६, पृ० २११ । ३. भयसहियं च जुगुच्छासहियं दोहि वि जुदं च ठाणाणि । मिच्छादि-अपव्वंते चत्तारि हवंति णियमेण । गो० क०, गा० ४७७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy