SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १२ लब्धिसार विशुद्धिविशेषात्तान्येव पूर्वोक्तानि त्रयोदश प्रकृतिबंधापसरणस्थानानि द्वितीयेन त्रयोविशेन च हीनान्येकादशप्रकृतिबंधापसरणस्थानानि भवंति, तेष्वबध्यमानाः प्रकृतयश्चविंशतिः । तद्योग्यषण्णवतिप्रकृतिमध्ये तदपनयने शेषा द्वासप्ततिः प्रकृतयो बध्यते ॥ १८ ॥ आनतकल्पसे लेकर नौवेयक तकके देवोंमें बन्धापसरणोंका निर्देश सं० चं०-आनत स्वर्गादि उपरिम अवेयक पर्यंतविर्षे तेरह स्थान दूसरा तेईसवां विना पाइए । तहां तिनि ग्यारह स्थाननिकरि चौबीस घटाइ बंध योग्य छिनवै प्रकृतिनिविर्षे बहत्तरि बांधिए है ॥ १८ ॥ अथ सप्तमपृथिव्यां बंधापसरणपदानि कथयति ते चेवेक्कारपदा तदिऊणा विदियठाणसंपत्ता । चउवीसदिमेणूणा सत्तमिपुढविम्हि ओसरणा ॥ १९ ॥ तानि चैवैकादशपदानि तृतीयोनानि द्वितीयस्थानसंयुक्तानि । चतुर्विशतिकेनोनानि सप्तमीपृथिव्यामपसरणानि ॥ १९ ॥ सं० टी०-तान्येवैकादशपदानि तृतीयोनानि द्वितीयस्थानसंयुक्तानि चतुर्विशेनोनानि तान्येव सप्तमपृथिव्यामपसरणानि । नरकगतौ सप्तमपृथिव्यां प्रथमसम्यक्त्वाभिमुखस्य मिथ्यादृष्टेः प्रकृतिबंधापसरणस्थानानि पूर्वोक्तानि तृतीयस्थानरहितानि द्वितीयस्थानसहितान्येकादश चतुर्विशेन स्थानेन रहितानि दश भवंति । तेष्ववध्यमानाः प्रकृतयस्त्रयोविंशतिः । उद्योतेन सह चतुर्विशतिर्वा । तद्योग्यषण्णवतिप्रकृतिमध्ये तदपनयने त्रिसप्ततिढिसप्ततिर्वा प्रकृतयो बध्यते, उद्योतबंधाबंधयोस्तदा संभवात् ॥ १९ । सातवीं पृथिवीमें बन्धापसरणोंका निर्देश स० चं०-सातवीं नरक पृथ्वीविर्षे जे ग्यारह स्थान तीसरा करि हीन अर दूसरा करि सहित चौईसवां करि हीन पाइए तहां तिनि दश स्थाननिकरि तेईसवां उद्योत सहित चौबीस घटाइ बंधयोग्य छिनवे प्रकृतिनिविर्षे तेहत्तरि बांधिए है, जातें उद्योतकौं बंध वा अबंध दोनों संभ हैं ॥ १९ ॥ ___ अथ मनुष्यतिर्यग्गत्योः प्रथमसम्यक्त्वाभिमुखमिथ्यादृष्टिना बध्यमानाः प्रकृतयः कथ्यंते घादिति सादं मिच्छं कसायपुंहस्सरदि भयस्स दुगं । अपमत्तडवीसुच्चं बंधंति विसुद्धणरतिरिया ॥ २० ॥ घातित्रयं सातं मिथ्यं कषायपुंहास्यरतयः भयस्य द्विकम् । अप्रमत्ताष्टविंशोच्चं बघ्नति विशुद्धनरतियंचः॥२०॥ सं०टी०-ज्ञानावरणस्य पंच, दर्शनावरणस्य नव, अंतरायस्य पंच, सातवेद्यं, मिथ्यात्वं षोडशकषायाः पुंवेदो, हास्यं रतिर्भयं जुगुप्सा, अप्रमत्तस्याष्टविंशतिरुच्चैर्गोत्रमित्येकसप्ततिप्रकृतीः प्रथमसम्यक्त्वाभिमुखा विशुद्धा मनुष्यतियंचो बघ्नंति, चतुस्त्रिशबंधापसरणपदेषु षट्चत्वारिंशत्प्रकृतीनां बंधव्युच्छेदस्य प्रागेवोक्तत्वात् ॥२०॥ सर्वविशुद्ध मनुष्यों और तिर्यञ्चोंमें बन्धयोग्य प्रकृतियोंका निर्देशसं०चं०-सैं व्युच्छित्ति भए प्रथम सम्यक्त्वकौं सन्मुख मिथ्यादृष्टि मनुष्य वा तिर्यञ्च १. जी० चू० ३, सू० २ । जयध० पु० १२, पृ० २११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy