SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १० लब्धिसार सं० चं०-गुणतीसवां कुब्ज संस्थान अर्धनाराच संहननका है। तीसवां स्त्री वेदका है। इकतीसवां स्वाति संस्थान नाराच संहननका है । बत्तीसवां न्यग्रोध संस्थान वज्रनाराच संहननका है । तेतीसवां संयोगरूप मनुष्यगति मनुष्यानुपूर्वी औदारिक शरीर औदारिक अंगोपांग वज्रवृषभ नाराच संहननका है ।। १४ ॥ अथिरअसुभजस-अरदी सोय-असादे य होति चोतीसा । बंधोसरणट्ठाणा भव्वाभब्वेसु सामण्णा ' ॥ १५ ॥ अस्थिर-अशुभायशः अरतिः शोकासाते च भवंति चतुस्त्रिशं। बंधापसरणस्थानानि भव्याभव्येषु सामान्यानि ॥ १५ ॥ सं० टी०-चतुस्त्रिशं अस्थिराशुभायशस्कीयरतिशोकासातानां संयुक्तानां प्रकृतीनां बंधव्युच्छित्तिपदं । प्रकृतिबन्धापसरणस्थानानि चतुस्त्रिशदपि भव्याभव्ययोः समानानि भवन्ति । सर्वत्र सागरोपमशतपृथक्त्वहान्या आयुर्वर्जसप्तप्रकृतिस्थितिबन्धक्रमोऽपि पूर्ववद्रष्टव्यः ॥ १५ ॥ सं० चं०-चौंतीसवां संयोगरूप अस्थिर अशुभ अयश अरति शोक असातानिका बंध व्युच्छित्तिस्थान है । औसैं ए कहे चौंतीस स्थान ते भव्य वा अभव्यके समान हो हैं ।। १५ ।। विशेष-इन चौंतीस बन्धापरणोंमें बतलाई गई प्रकृतियोंमेंसे कुछ प्रकृतियाँ अशुभ हैं, कुछ प्रकृतियाँ अशुभतर हैं और कुछ प्रकृतियाँ अशुभतम हैं, अतः इनकी बन्धव्युच्छिति विशुद्धिको प्राप्त होनेवाले भव्य और अभव्य दोनोंके हो जाती है । किन्तु करणलब्धि भव्योंके ही होती है । अथ एतेषां प्रकृतिबंधापसरणस्थानानां चतुर्गतिसंभवविशेषं कथयति णर-तिरियाणं ओघो भवणति-सोहम्मजुगलए विदियं । तदियं अट्ठारसमं तेवीसदिमादि दसपदं चरिमं ॥ १६ ॥ नरतिरश्चामोघः भवनत्रिसौधर्मयुगलके द्वितीयं । तृतीयं अष्टादशमं त्रयोविंशत्यादिदशपदं चरमम् ॥ १६॥ ___ सं० टी०-नरतिरश्चोरोघः । भवनत्रिकसौधर्मयुगले द्वितीयं तृतीयं अष्टादशं त्रयोविंशादीनि दशपदानि चरमं । मनुष्यगतौ तिर्यग्गतौ च प्रथमसम्यक्त्वाभिमुखस्य मिथ्यादृष्टे: पदानि चतुस्त्रिशदपि संभवंति। तद्बघयोग्यानां सप्तदशोत्तरप्रकृतीनां मध्ये नारकायुरादिषट्चत्वारिंशत्प्रकृतिबन्धापसरणकथनात् । तथाहि-नारकायुरादिषु षट्सु पदेषु नव, अष्टादशे पदे तिस्रः, तत्तत्पदेषु द्वित्रिचतुरिंद्रियजातयस्तिस्रः, त्रयोविंशादिषु द्वादशसु पदेषु तिर्यग्द्विकोद्योतादयः एकत्रिंशत् । एवं चतुस्त्रिशत्पदेषु षट्चत्वात्रिंशत्प्रकृतयो बन्धतो व्युच्छिन्ना इति सूत्रे सूचितत्वात्, शेषा एकसप्ततिप्रकृतयस्तेन बध्यते । भावनादित्रये सौधर्मेशानयोश्च कल्पयोर्बन्धयोग्यानां त्र्यधिकशतप्रकृतीनां मध्ये तिर्यगायुरादिषु चतुर्दशसु पदेषु एकत्रिंशत्प्रकृतयो बन्धतो व्युच्छिन्नाः। शेषाः द्वासप्ततिप्रकृतयो बध्यते ॥ १६ ॥ नरक, तिर्यञ्च और देवगतिमें बन्धपसरणोंका निर्देशस० चं०—मनुष्यतिर्यंचनिकै तौ समान्योक्त चौंतीसौ स्थान पाइए है। तिनके बंधयोग्य १. कुदो एस बंधवोच्छेदकमो ? असुह-असुहयर-असुहतमभेएण पयडीणमवट्ठाणादो । एसो पयडिबंधवोच्छेदकमो विसुज्झमाणाणं भव्वाभब्वमिच्छादिठीणं साहारणो। किन्तु तिण्णि करणाणि भव्वमिच्छादिटिस्सेव, अण्णत्थ तेसिमणुवलं भादो। ध० पु ६, पृ० १३९। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy