SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चौंतीस बन्धापसरणोंका निर्देश अट्ठ अपुण्णपदेसु वि पुण्णेण जुदेसु तेसु तुरियपदे । एइंदिय आदावं थावरणामं च मिलिदव्वं ॥ १२ ॥ अष्टौ अपूर्णपदेष्वपि पूर्णेन युतेषु तेषु तुर्यपदे । एकेंद्रियमातपः स्थावरनाम च मेलयितव्यम् ॥१२॥ सं० टी-अष्टापूर्णपदेष्वपि पूर्णेन युतेषु तेषु तुर्यपदे एकेंद्रियमातपः स्थावरनाम च मेलयितव्यं । पंचदशं सूक्ष्मपर्याप्तसाधारणानां संयुक्तानाम्, षोडशं सूक्ष्मपर्याप्तप्रत्येकानां संयुक्तानाम्, सप्तदशं बादरपर्याप्तसाधारणानां संयुक्तानाम्, अष्टादशं बादरपर्याप्तप्रत्येकैकेंद्रियजात्यातपस्थावराणां संयुक्तानाम्, एकानविंशं द्वींद्रियजातिपर्याप्तयोः संयुक्तयोः, विशं त्रीद्रियजातिपर्याप्तयोः, एकविंशं चतुरिंद्रियजातिपर्याप्तयोः, द्वाविंशं असंज्ञिपंचेंद्रियजातिपर्याप्तयोः ॥ १२ ॥ स० चं-पंद्रहवां संयोगरूप सूक्ष्म पर्याप्त साधारणनिका है । सोलहवाँ संयोगरूप सूक्ष्म पर्याप्त प्रत्येकनिका है । सतरहवां संयोगरूप बादर पर्याप्त साधारणनिका है । अठारहवां संयोगरूप बादर पर्याप्त प्रत्येक एकेंद्री आतप स्थावरनिका है। उगणीसवां संयोगरूप वेंद्री पर्याप्तका है। बीसवां संयोगरूप तेंद्रो पर्याप्तका है। इकवीसवां चौंद्री पर्याप्तका है। बावीसवां असंज्ञी पंचेंद्री पर्याप्तका है ॥ १२ ॥ तिरिगदुगुज्जोवो वि य णीचे अपसत्थगमण दुभगतिए । हुंडासंपत्ते वि य णउंसए वाम-खीलीए ॥ १३ ॥ तिर्यग्द्विकोद्योतोऽपि च नीचैः अप्रशस्तगमनं दुर्भगत्रिकं । हुंडासंप्राप्तेऽपि च नपुंसकं वामनकोलिते ॥१३॥ सं० टी०-त्रयोविशं तिर्यग्गतितदानुपूर्योद्योतानां संयुक्तानाम्, चतुर्विशं नीचगोंत्रस्य, पंचविशं अप्रशस्तगमनदुर्भगदुःस्वरानादेयानां संयुक्तानाम्, षड्विशं हुंडसंस्थानासंप्राप्तसृपाटिकासंहननयोः, सप्तविशं नपुंसकवेदस्य, अष्टाविंशं वामनसंस्थानकीलितसंहननयोः ॥१३ ।। ___सं० चं०-तेईसवां संयोगरूप तिर्यंचगति. तिर्यंचानुपूर्वी उद्योतका है। चौईसवां नीच गोत्रका है । पचीसवां संयोगरूप अप्रशस्त विहायोगति दुर्भग दुःस्वर अनादेयनिका है। छबीसवां हुंडसंस्थान सृपाटिका संहननका है। सत्ताईसवां नपुंसकवेदका है। अठाईसवां बामन संस्थान कीलित संहननका है ॥ १३ ॥ खुज्जद्धं णाराए इत्थीवेदे य सादिणाराए । जग्गोध-वज्जणाराए मणुओरालदुग-वज्जे ॥ १४ ॥ कुब्जार्धनाराचं स्त्रीवेदं च स्वातिनाराचे । न्यग्रोधवज्रनाराचे मनुष्यौदारिकद्विकवज्र ॥ १४ ॥ सं० टी०-एकानत्रिंशं कुब्जसंस्थानाद्ध नाराचसंहननयोः, त्रिंशं स्त्रीवेदस्य, एकत्रिंशं स्वातिसंस्थाननाराचसंहननयोः, द्वात्रिंशं न्यग्रोधसंस्थानवज्रनाराचसंहननयोः, त्रयस्त्रिशं मनुष्यगतितदानपव्यौंदारिकशरीरतदंगोपांगवज्रवृषभनाराचसंहननानां संयुक्तानाम् ।। १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy