SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चौंतीस बन्धापसरणोंका निर्देश जघन्यस्थितिबंधे सर्वसंक्लिष्ट संज्ञिपंचेंद्रियपर्याप्त कसंभविन्युत्कृष्टस्थित्यनुभाग प्रदेशसत्त्वे सर्वविशुद्धक्ष पकसंभविनि जघन्यस्थित्यनुभाग प्रदेशसत्त्वे प्रथमोपशमसम्यक्त्वं जीवो न प्रतिपद्यते, उत्कृष्टबन्धसत्त्वयोस्तीव्र संक्लेशनिबंधनत्वात् जघन्यबंध सत्त्वयोश्च तीव्रविशुद्धिनिबंधनत्वेन मिथ्यादृष्टित्वाभावात् प्रागेव गृहीतसम्यग्दर्शनस्य क्षपकश्रेण्यारोहणात् । ततोऽतः कोटाकोटिस्थितिद्विस्थानानु भागबंध सत्त्वपरिणामकर्मणां जीवः प्रथमोपशमयोग्यो भवतीति तात्पर्यम् ॥८॥ अब प्रसंग प्राप्त प्रथमोपशमसम्यक्त्वके ग्रहणकी योग्यता बतलाते हैं - अनु स० चं - संक्लेशी संज्ञी पं चेंद्री पर्याप्तके संभवता असा उत्कृष्ट स्थिति बंध अर उत्कृष्ट स्थिति भाग प्रदेशका सत्त्व, बहुरि विशुद्ध क्षपक श्रेणीवालोंकैं संभवता असा जघन्य स्थितिबंध अर जघन्य स्थिति अनुभाग प्रदेशका सत्त्व इनिकों होतें जीव प्रथमोपशम सम्यक्त्वकौं न ग्रहै है ॥ ८ ॥ अथ प्रथमोपशमसम्यक्त्वाभिमुखस्य स्थितिबंधपरिणाममाह सम्मत्तहिमुहमिच्छो विसोहिवड्ढीहि वड्ढमाणो हु । अंतोकोडा कोडि सत्तण्हं बंधणं ९२ सम्यक्त्वाभिमुखमिथ्यः विशुद्धिवृद्धिभिः वर्धमानः खलु । अंतः कोटाकोटिं सप्तानां बंधनं करोति ॥ ९ ॥ सप्तानां सं० टी० – सम्यक्त्वाभिमुखमिथ्यादृष्टिविशुद्धिवृद्धिभिर्वर्धमानः खलु अंतः कोटी कोटयाः बंधनं करोति । प्रथमसम्यक्त्वाभिमुखो मिथ्यादृष्टिर्जीवः प्रतिसमयमनंतगुणविशुद्धिवृद्धया वर्धमानः प्रायोग्यतालब्धिकालप्रथमसमयादारभ्य आयुर्वजितसतकर्मस्थितिबंधं पूर्वस्थितिबन्धस्य संख्यातैकभागमात्रमंत:कोटाकोटिप्रमितं बध्नाति ॥ ९ ॥ अब प्रथमोपशम सम्यक्त्वके अभिमुख हुए जीवके स्थितिबन्धके योग्य परिणाम बतलाते हैंस० चं०-प्रथमोपशम सम्यक्त्वकौं सन्मुख भया मिथ्यादृष्टि जीव सो विशुद्धताकी वृद्धिकरि वर्धमान होत संता प्रायोग्यलब्धिका प्रथम समयतें लगाय पूर्व स्थितिबंध के संख्यातवें भागमात्र अंतः कोटाकोटी सागरप्रमाण आयु विना सात कर्मनिका स्थितिबंध करै ॥ ९ ॥ अथ प्रायोग्यतालब्धिकाले प्रकृतिबंधापस रणावतारमाह ॥ ९ ॥ ततो दहिसदस्य धत्तमेतं पुणो पुणोदरिय । बंधम्मि पयडि बंधुच्छेदपदा होंति चोत्तीसा ॥ १० ॥ ततः उदये शतस्य च पृथक्त्वमात्रं पुनः पुनरुदीयं । बंधे प्रकृतिबंधोच्छेदपदानि भवंति चतुश्चत्वारिंशत् ॥ १० ॥ सं० टी० - तत उदधिशतस्य च पृथक्त्वमात्रं पुनः पुनरवतीर्य बन्धे प्रकृतिबंधोच्छेदपदानि भवंति चतुस्त्रिवत् । तस्मादतः कोटाकोटिसागरोपमप्रमितात् स्थितिबन्धनात् पल्यसंख्यातैकभागोनां स्थितिमंत मुहुर्त यावत्समानामेव बध्नाति । पुनस्ततः पल्यसंख्यातैकभागोनामपरां स्थितिमंतर्मुहूर्त यावत् बघ्नाति । एवं पल्यसंख्यातैकभागहानिक्रमेण पल्योनामन्तः कोटीकोटिसागरोपम स्थितिमंतर्मुहूर्तं यावद् बध्नाति । एवं पल्यसंख्यातैकभागहानि क्रमेणैव पत्यद्वयोनां पल्यत्रयोनामित्यादिस्थितिमंत मुहूर्तं याबद् बध्नाति । तथा सागरोपमहीनां द्विसागरोपम १. एदेसि चैव सव्वकम्माणं जावे अंतोकोडाकोडिट्टिदि बंधदि तावे पढमसम्मत्तं लब्भदि । जी० चू० ८, सू० ३ । २. एत्थ विसोधीए वड्ढमाणाए समत्ताहिमुहमिच्छादिट्टिस्स पयडीणं बंधवोच्छेदकमो उच्चदे । ध० पु० ६, पृ० १३५ | क० पा०, पृ० ६१७ । जयध० पु० १२, पृ० २२१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy