SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६ लब्धिसार विषै जहां उपदेश देनेवाला नाहीं तहां पूर्व भवविषै धारया हूवा तत्त्वार्थके संस्कार बलतैं सम्यग्दर्शनकी प्राप्ति जाननी ॥ ६ ॥ अथ प्रायोग्यतालब्धिस्वरूपं कथयति — अंतो को डाकोडी विद्वाणे ठिदिरसाण जं करणं । पाउग्गलड्रिणामा भव्वाभव्वेसु सामण्णा' ॥ ७ ॥ अंतः कोटाकोटिद्विस्थाने स्थितिरसयोः यत्करणम् । प्रायोग्यलब्धिर्नामा भव्याभव्येषु सामान्यात् ॥ ७ ॥ सं० टी० – अंतःकोटाकोटिद्विस्थाने स्थितिरसयोर्यत्करणं प्रायोग्यतालब्धिनामा भव्याभव्येषु सामान्यात् । कश्चिज्जीवो लब्धित्रयसंपन्नः प्रतिसमयं विशुद्धयन् आयुर्वजितसप्तकर्मणां तत्कालस्थितिमेककांडकघातेन छत्वा कांडकद्रव्यमंतः कीटाकोटिमात्रावशिष्टस्थिती निक्षिपति । अप्रशस्तानां घातिनामनुभागं वानंतबहुभागप्रमाणं खंडयित्वा तद्द्रव्यं लतादारुसमाने द्विस्थानमात्रे अघातिनां च निंबकांजीरसमाने अवशिष्टानुभागे निक्षिपति तदा जीवस्य तत्करणं प्रायोग्यतालब्धिर्नाम वेदितव्या, सा च भव्याभव्ययोः साधारणा भवति । विशुद्धया प्रशस्त प्रकृतीनामनुभागखंडनं नास्ति ॥ ७ ॥ अब प्रायोग्यलब्धिका स्वरूप कहते हैं स० चं० – पूर्वोक्त तीन लब्धिसंयुक्त जीव समय समय विशुद्धताकरि वर्धमान होत संता आयु बिना सात कर्मनिकी अंतः कोटाकोटीमात्र स्थिति अवशेष राखे । तिस कालविषै जो पूर्वे स्थिति थी ताकौं एक कांडक घातकर छेदि तिस कांडक के द्रव्यकौं अवशेष रही स्थितिविषै निक्षेपण करे है । बहुरि घातियानिका लता दारुरूप, अघातियानिका निब- कांजीररूप द्विस्थानगत अनुभाग इहां अवशेष रहै है । पूर्वे अनुभाग था तामैं अनन्तका भाग दीएं बहुभागमात्र अनुभागको छेदि अवशेष रह्या अनुभागविषै प्राप्त करे है । तिस कार्य करनेकी योग्यता की प्राप्ति सो प्रायोग्यता लब्धि है । सो भव्य दा अभव्यकैं भी समान हो है ॥ ७ ॥ विशेष - विशुद्धिवश इसके प्रशस्त प्रकृतियों के अनुभागका घात नहीं होता है इतना यहाँ विशेष जानना चाहिए । अथ प्रसंगायातां प्रथमोपशमसम्यक्त्वग्रहणायोग्यतां प्रतिपादयति जेवर द्विदिबंधे जेडवर द्विदितियाण सत्ते य । ૨ णय पडिवज्जदि पढमुवसमसम्म मिच्छजीवा हु ॥ ८ ॥ ज्येष्ठावरस्थितिबंधे ज्येष्ठावरस्थितित्रिकाणां सत्त्वे च । न च प्रतिपद्यते प्रथमोपशमसम्यक्त्वं मिथ्यजीवो हि ॥ ८ ॥ सं० टी० - ज्येष्ठावरस्थितिबंधे ज्येष्ठावरस्थितित्रयाणां सत्त्वे च न च प्रतिपद्यते प्रथमोपशमसम्यक्त्वं मिथ्यादृष्टिर्जीवः खलु । सर्वसंक्लिष्ट संज्ञिपंचेंद्रियपर्याप्तजीव संभविन्युत्कृष्टस्थितिबंधे सर्वविशुद्धक्षपकसंभविनि Jain Education International १. सव्वकम्माणमुक्कस्सट्ठिदिमुक्कस्साणुभागं च घादिय अंतोकोडाकोडीट्ठिदिम्हि वेट्टाणाणुभागे च अवद्वाणं पाओग्गलद्धी णाम । ध० पु० ९, पृ० २०४ । २ एवदिकालट्ठिदिएहि कम्मेहि सम्मत्तं ण लहदि । जी० ० ८, सू० १ । एदं देसामासियसुत्तं, तेण एदेसु कम्मेसु जहण्णट्टिदिबंधे एकस्सट्टिदिबंधे जहणुक्कस्सट्ठि दिसंतकम्मेसु जहणुक्कस्सअणुभाग संतकम्मेसु जहष्णुक्कस्सपदेस संत कम्मेसु च संतेसु सम्मत्तं ण पडिवञ्जदि त्ति घेत्तव्वं । ध० पु० ६, पृ० २०३ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy