SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पाँच लब्धियोंका स्वरूप अथ विशुद्धिलब्धिस्वरूपमाह आदिमलद्धिभवो जो भावो जीवस्स सादपहुदीणं । सत्थाणं पयडीणं बंधणजोगो विसुद्धलद्धी सो ॥ ५ ॥ आदिमलब्धिभवो यः भावो जीवस्य सातप्रभृतीनाम् । शस्तानां प्रकृतीनां बंधनयोग्यो विशुद्धिलब्धिः सः॥५॥ सं० टी०-आदिमलब्धिभवो यो भावो जीवस्य सातप्रभृतीनां शस्तानां प्रकृतीनां बंधनयोग्यो विशद्धिलब्धिः सः । मिथ्यादष्टि जीवस्य प्रागुक्तक्षयोपशमलब्धौ सत्यां सातादिप्रशस्तप्रकृतिबन्धहेतुर्यो भावो धर्मानुरागरूपशुभपरिणामो भवति तत्प्राप्तिविशुद्धिलब्धिरित्युच्यते । अशुभकर्मानुभागस्यानंतगुणहानौ स त्यां तत्कार्यस्य संक्लेशपरिणामस्य हानिर्यथा यथा भवति तद्विरुद्धस्य विश द्धिपरिणामस्य तथा तथा संभवत्सुसंगत एवेति ॥ ५॥ अब विशुद्धिलब्धिका स्वरूप कहते हैं स० चं—पहली जो क्षयोपशम लब्धि तातें उपज्या जो जीवकै साता आदि प्रशस्त प्रकृतिबंध करनेकौं कारण धर्मानुरागरूप शुभ परिणाम होइ ताकी जो प्राप्ति सो विशुद्धि लब्धि है। सो अशुभ कर्मका अनुभाग घटें संक्लेशताकी हानि अर.ताका प्रतिपक्षी विशुद्धताकी वृद्धि होनी युक्त ही है ॥ ५॥ अथ देशनालब्धिस्वरूपमाचष्टे छद्दव्यणवपयत्थोपदेसयरसूरिपहुदिलाह्रो जो। देसिद पदस्थधारणलाहा वा तदियलद्धी हुँ ।। ६ ।। षड्द्रव्यनवपदार्थोपदेशकरसूरिप्रभृतिलाभो यः । देशितपदार्थधारणलाभो वा तृयीयलब्धिस्तु ॥६॥ सं० टी०-षद्रव्यनवपदार्थोपदेशकरसूरिप्रभृतिलाभो यः, देशितपदार्थधारणलाभो वा तृतीयलब्धिस्तु । षद्रव्याणि जीवपुद्गलधर्माधर्मकालाकाशानि। पंचास्तिकाया अवांतर्भूताः । नव पदार्थाः जीवाजीवास्रवबंधसंवरनिर्जरामोक्षपुण्यपापानि । सप्त तत्त्वान्यत्रैवांतर्भूतानि । तेषामुपदेशकराः आचार्योपाध्यायादयः, तेषां लाभो यस्तद्देशनाप्राप्तिः चिरातीतकाले उपदेशितपदार्थधारणलाभो वा स देशनालब्धिर्भवति । तुशब्देनोपदेशकरहितेषु नारकादिभवेषु पूर्वभवश्रु तधारिततत्त्वार्थस्य संस्कारबलात् सम्यग्दर्शनप्राप्तिर्भवति इति सूच्यते ॥ ६ ॥ आगै देशनालब्धिका स्वरूप कहै हैं स० चं-छह द्रव्य नव पदार्थका उपदेश करनेवाले आचार्यादिकका लाभ तिनके उपदेशकी प्राप्ति अथवा उपदेशित पदार्थके धारनेकी प्राप्ति सो तीसरी देशनालब्धि है। तुशब्दकरि नारकादि १. पडिसमयमणंतगुणहीणक्रमेण उदीरिदअणुभागफद्दयजणिदजीवपरिणामो सादादिसूहकम्मबंधणिमित्तो असादादिअसुहकम्मबंधविरुद्धो विसोही णाम । तिस्से उवलंभो विसोहिलद्धी णाम । ध० पु० ९, पृ० २०४ । २. छद्दव्व-णवपयत्थोवदेसो देसणा णाम । तीए देसणाए परिणदआइरियादीणमुवलंभो देसिदत्थस्स गहण-धारण-विचारणसत्तीए समागामो अ देसणलद्धी णाम । ध० पु० ९, पृ० २०४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy