SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ लब्धिसार सं० टी०-क्षयोपशमविशुद्धिदेशनाप्रायोग्यताक रणलब्धयश्च चतस्रोऽपि सामान्यात् करणं सम्यक्त्वचारित्रे। लब्धिशब्दः प्रत्येकमभिसंबध्यते क्षयोपशमलब्धिः विशुद्धिलब्धिः देशनालब्धिः प्रायोग्यतालब्धिः करणलब्धिश्चेति एताः पंच लब्धयः । अत्र आद्याश्चतस्रोऽपि लब्धयः सामान्यादपि भव्याभव्यसाधारण्यादपि भवंति। करणलब्धिः पुनर्भव्यस्यैव सम्यक चारित्रे च साध्ये भवति ॥ ३ ॥ आगें प्रथमोपशम सम्यक्त्व होनेतें पहले मिथ्यादृष्टि गुणस्थानविर्षे पंच लब्धि हो हैं तिनिका ब्याख्यान करिए है __ सं० चं०-क्षयोपशम १ विशुद्धि १ देशना १ प्रायोग्यता १ करण १ ए पाँच लब्धि हैं । तहाँ आदिकी च्यारि तौ साधारण हैं। भब्यकै वा अभब्यके भी हो हैं। बहुरि करण लब्धि भव्यहीकै सम्यक्त्व वा चारित्रकौं साध्यभूत होत संतें ही हो है ।। ३ ।। अब क्रम प्राप्त क्षयोपशमलब्धिका स्वरूप कहते हैंअथ क्रमप्राप्तक्षयोपशमलब्धिस्वरूपं कथयति कम्ममलपडलसत्ती पडिसमयमणंतगुणविहीणकमा । होदणुदीरदि जदा तदा खओवसमलद्वी १ ॥ ४ ॥ कर्ममलपटलशक्तिः प्रतिसमयमनंतगुणविहीनक्रमा। भूत्वा उदीर्यते यदा तदा क्षयोपशमलब्धिस्तु ॥४॥ सं० टी०-कर्ममलपटलशक्तिः प्रतिसमयमनंतगुणहीनकमा भूत्वा उदीर्यते यदा तदा क्षयोपशमलब्धिस्तु-कर्मसु मलान्यप्रशस्तकर्माणि ज्ञानावरणादीनि तेषां पटलं समूहः तस्य शक्तिरनुभागः सा यदा यस्मिन समये अनंतगणविहीनक्रमा अनंतकभागप्रमाणीभूत्वा क्रमेणोदेति तदा तस्मिन समये तदनुभागानंतबहभागहानिः क्षयोपशमलब्धिः । तुशब्देन पुनः प्रतिसमयं तदनंतबहुभागहानिक्रमः सूच्यते । देशघातिस्पर्धकानामत्कृष्टानुभागानंतैकभागमात्राणामुदये सत्यपि सर्वघातिस्पर्धकानामुत्कृष्टानुभागानंतबहुभागप्रमाणानामुदयाभावः क्षयः, तेषामेवानुदयप्राप्तानां कर्मस्वभावेन सदवस्था उपशमः, तयोलब्धिः क्षयोपशमलब्धिः ।। ४ ।। सं० चं०-कर्मनिवि मलरूप जे अप्रशस्त ज्ञानावरणादिक तिनिका पटल जो समूह ताकी शक्ति जो अनुभाग सो जिस कालविर्षे समय समय प्रति अनंतगुणा घटता अनुक्रमरूप होइ उदय होइ तिस कालविर्षे क्षयोपशम लब्धि हो है, जातै उत्कृष्ट अनुभागका अनंतवां भागमात्र जे देशघाती स्पर्धक तिनिके उदयकौं होतें भी उत्कृष्ट अनुभागका अनंत बहुभागमात्र जे सर्वघाती स्पर्धक तिनिके उदयका अभाव सो तौ क्षय, अर तेई सर्वघाती स्पर्धक जे उदय अवस्थाकौं न प्राप्त भए तिनकी सत्ता अवस्था सो उपशम तिनकी प्राप्ति सो क्षयोपशमलब्धि जाननी ॥ ४॥ विशेष-क्षमोपशम लब्धिमें यथासम्भव घाति और अघाति सभी अप्रशस्त कर्मोंसम्बन्धी अनुभाग शक्तिकी प्रति समय अनन्तगुणहानि होना विवक्षित है। किन्तु इस जीवके विशुद्धिलब्धिवश सातादि परावर्तमान प्रकृतियोंके बन्ध योग्य ही विशुद्धि होती है । असाता आदिके बन्ध योग्य संक्लेश नहीं होता ऐसा यहाँ समझना चाहिए। १. खयउवसमियविसोही देसण-पाओग्ग-करणलद्धी य । चत्तारि वि सामण्णा करणं पुण होई समत्ते ॥ ध० पु० ९, पृ० २०५ । (२) एदाओ चत्तारि वि लद्धीओ भवियाभवियमिच्छाइट्रीणं साहारणाओ, दोसू वि एदाणं संभवादो । ध० पु० ९, पृ० २०५ । २. पुन्वसंचिदकम्ममलपडलस्स अणुभागफद्दयाणि जदा विसोहिए पडिसमयमणंतगुणहीणाणि होदणदी रज्जति तदा खओवसमलद्धी होदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy