SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ कषायों के स्थितिबन्ध आदिकी प्ररूपणा प्रथमगमायाचरिमे पंचविंशतिः विंशतिः दिवसमासाः । अन्तर्मुहूर्तहीनाः बंधः सत्त्वं द्विसंज्वलनकयोः || ५५९।। वेदक हो है सो याका काल स० चं०-ताके अनंतरि मायाकी प्रथम संग्रह कृष्टिका माया वेदककालके तीसरे भागमात्र है । ताका अन्त समयविषै संज्वलन माया लोभका स्थिति बंध अंतर्मुहूर्त घाट पचीस दिन स्थितिसत्त्व अंतर्मुहूर्त घाटि वीस मासमात्र हो है ||५५९|| विदियगमायाचरिमे वीसं सोलं च दिवसमासाणि । अंतोमुहुत्तहीणा बंधो सत्तो दुजलणगाणं' ||५६०॥ १. द्वितीयगमायाचरिमे विंशं षोडश च दिवसमासाः । अन्तर्मुहूर्तहीनाः बंधः सत्त्वं द्विसंज्वलनकयोः ||५६०॥ स० चं०--- ताके अनन्तरि मायाकी द्वितीय संग्रह कृष्टिका वेदक हो है । ताका अन्त समयविषै दोय संज्वलननिका स्थितिबंध अन्तर्मुहूर्त घाटि वीस दिन अर स्थितिसत्त्व अन्तर्मुहूर्त घाटि सोलह मासमात्र हो है ॥५६० || Jain Education International तदियगमायाचरि पण्णरवारस य दिवसमासाणि । दोvs संजणाणं ठिदिबंधो तह य सत्तो यर ।। ५६१ ॥ तृतीयकमा चरमे पंचदश द्वादश च दिवसमासाः । द्वयोः संज्वलनयोः स्थितिबंधस्तथा च सत्त्वं च ॥ ५६१ ॥ स० चं०-ताके अनंतर मायाकी तृतीय संग्रह कृष्टिका वेदक हो है । ताका अन्त समयविषै दोय संज्वलननिका स्थितिबंध अन्तर्मुहूर्त घाटि पंद्रह दिन अर स्थितिसत्त्व अन्तर्मुहूर्त घाटि वारह मासप्रमाण हो है ।। ५६१ ।। ४५५ मास धत्तं वासा संखसहस्साणि बंध सत्तो य । घादितियाणिदराणं संखमसंखेज्जव सार्णि ।। ५६२ ॥ मासपृथक्त्वं वर्षाः संख्यसहस्राः बंधः सत्त्वं च । घातित्रयाणामितरेषां संख्यमसंख्येयवर्षाः ॥ ५६२ ॥ "ताधे ठिदिबंधो वीस दिवसा देसूणा । ठिदिसंतकम्मं सोलस मासा देसूणा । - क० चु०, पृ० ८६१ । २. ........ताधे दोण्हं संजलणाणं ठिदिबंधो अद्धमासो पडिपुण्णो । ठिदिसंतकम्ममेक्कं वस्सं पडिपुण्णं । ३. क० चु० में 'परिपूर्ण. बतलाया है । अन्तर्मुहूर्त घाटि नहीं बतलाया । पृ० ६६९ । ४. तिन्हं घादिकम्माणं ठिदिबंधो मासपुधत्तं । तिण्हं घादिकम्माणं ठिदिसंतकम्मं संखेज्जाणि वस्ससहस्साणि । इदरेसि कम्माणं [ ट्ठिदिबंधो संखेज्जाणि वस्साणि । ] क० चु० ८६१ । ठिदिसंतकम्ममसंखेज्जाणि वस्ससहस्साणि । क० चु० पृ० ! For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy