SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३३० लब्धिसार सं० टी०-तत आरोहकापूर्वकरणप्रथमसमये स्थितिबंधः संख्ययगुणः सा अंतः को २ सोऽपि ४। ४ । ४ । ४ सागरोपमांतःकोटीकोटिप्रमितः । ततः प्रतिपतदपूर्वकरणचरमसमये स्थितिबंधः संख्येयगुणः सा अंत को ४। ४ । ४ २१ अत्र गुणकारः द्विरूपमात्रः तत्प्रायोग्यसंख्यातरूपमात्रो वा ग्राह्यः । ततः प्रतिपतदपूर्वकरणचरमसमये स्थितिसत्त्वं संख्येयगुणं स अंतः को २ - २ ॥३८९।। ४।४ सं० च०–तातें चढनेवाले अपूर्वकरणका प्रथम समयविष स्थितिबंध संख्यातगुणा है। सो अंतःकोटाकोटी सागरमात्र है। तातै पडनेवाले अपूर्वकरणका अंत समयविषै स्थितिबंध संख्यातगुणा है । सो दूणा अथवा यथासम्भव संख्यातगुणा जानना । तातै पडनेवालेकै अपूर्वकरणका अंत समयविर्षे स्थितिसत्त्व संख्यातगुणा है ।।३८९।। तप्पढमद्विदिसत्तं पडिवडअणियट्टिचरिमठिदिसत्तं । अहियकमा चलबादरपढमट्ठिदिसत्तयं तु संखगुण' ॥३९०॥ तत्प्रथमस्थितिसत्त्वं प्रतिपतदनिवृत्तिचरमस्थितिसत्त्वं । अधिकक्रमं चटबादरप्रथमस्थितिसत्त्वकं तु संख्यगुणम् ॥३९०॥ सं० टी०-ततः प्रतिपतदपूर्वकरणप्रथमसमये स्थितिसत्त्वं विशेषाधिक सा अंत को २ विशेषप्रमाणं ४। ४ समयोनापूर्वकरणकालमात्र २१ अवतारणे प्रथमसमयस्थितिकरणं तेन तावत्समयानां चरमसमयस्थितिसत्त्वेन तत्त्वात् । ततः प्रतिपतदनिवृत्तिकरणचरमसमयस्थितिसत्त्वमेकसमयेनाधिकं सा अंतः को २ ततः आरोहका ४। ४ निवृत्तिकरणप्रथमसमयस्थितिसत्त्वं संख्यातगुणं सा अंतः को २ अस्याद्याप्यनिवृत्तिकरणपरिणामकृतस्थिति सत्त्वधातसम्भवात् ॥३९०॥ सं० चं०–तात पडनेवालेकै अपूर्वकरणका प्रथम समयविषै स्थितिसत्त्व है सो समय घाटि अपूर्वकरणका कालमात्र विशेषकरि अधिक है जाते उतरनेविर्ष प्रथम समय स्थिति सत्वतें अंत समयविष स्थिति सत्त्वकी हीनता तितने समयमात्र ही हो है। तातै पडनेवाले अनिवृत्ति करणका अंत समयविर्षे स्थितिसत्त्व एक समयकरि अधिक है तातै चढनेवाले अनिवृत्तिकरणका प्रथम समयविषै स्थितिसत्त्व संख्यातगुणा है जातें याकौं अब भी अनिवृत्तिकरणके परिणामनिकरि स्थितिसत्त्वका खंडन संभव है ।।३९०।। १. पडिवदमाणयस्स अपुवकरणस्स पढमसमये ठिदिसंतकम्म विसेसाहियं । पडिवदमाणयस्स अणियट्रिस्स चरिमसमए ठिदिसंतकम्मं विसेसाहियं । उवसामगस्स अणियट्रिस्स पढमसमये ठिदिसंतकम्मं संखेज्जगुणं । वही, पृ० १९३७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy