SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्व निर्देश सं० टी०-तस्मादारोहकानिवृत्तिकरणस्य बादरलोभवेदककालोऽन्तर्मुहर्तमात्रेणाधिक:२१।२।१५। तत आरोहकानिवृत्तिकरणस्य वादरलोभत्रथमस्थित्यायामो विशेषाधिक:२१।२ । १६ । ततः पतदबादर लोभवेदककालो विशेषाधिकः २१।१७। ततोऽवतारकस्य लोभप्रथमस्थित्यायामः आवलिमात्रणाधिकः २१।१८ ॥३७०॥ ___ स० चं०-तातें आरोहक अनिवृत्तिकरणकै बादरलोभका वेदककाल अंतर्मुहुर्तकरि अधिक है। १५ । तातै आरोहक अनिवृत्तिकरणकै बादर लोभका प्रथम स्थितिका आयाम विशेष अधिक है । १६ । तातै पडनेवालाकै बादर लोभका वेदककाल विशेष अधिक है। १७ । तात उतरने वालेकै लोभकी प्रथम स्थितिका आयाम आवलीमात्र अधिक है । १८ ॥३७०।। तम्मायावेदद्धा पडिवड छण्डंपि खित्तगुणसेढी । तम्माणवेदगद्धा तस्स णवण्हं पि गुणसेढी ।३७१॥ तन्मायावेदकाद्धा प्रतिपतत्षण्णामपि क्षिप्तगुणश्रेणी । तन्मानवेदकाद्धा तस्य नवानामपि गुणश्रेणी ॥३७१।। सं० टो०-ततः पतन्मायावेदककालोऽन्तर्मुहूर्तमात्रेणाधिकः २ १। १९ । ततः प्रतिपतन्मायावेद कस्य षण्णां कषायाणां गुणश्रेण्यायामः आवलिमात्रेणाधिकः । २२।२० । ततः प्रतिपतन्मानवेदककालोs १।।। महर्तेनाधिकः २ १२१ । ततस्तस्यैव नवानां कषायाणां गणण्यायामः आवलिमात्रेणाधिकः १।।।। १ २ २२ ॥३७१॥ स० ०–तात पडनेवालेकै मायावेदक काल अंतर्मुहुर्त करि अधिक है । १९ । तातै पडनेवाले मायावेदकके छह कषायनिका गुणश्रेणी आयाम आवली करि अधिक है। २० । तातै पडनेवालेकै मान वेदककाल अंतमुहूर्तकरि अधिक है । २१ । तात तिसहीकै नव कषायनिका गुणश्रेणी आयाम आवलीकरि अधिक है । २२ ॥३७१।। चडमायावेदद्धा पढमहिदिमायउवसमद्धा य । चलमाणवेदगद्धा पढमहिदिमाणउवसमद्धा ये ॥३७२।। १. पडिवदमाणगस्स मायावेदगद्धा विसेसाहिया । तस्सेव मायावेदगस्स छण्हं कम्माणं गणसेढिणिक्खेवो विसेसाहिओ। पडिवदमाणगस्स माणवेदगद्धा विसेसाहिया। तस्सेव पडिवदमाणयस्स माणवेदगस्स णवण्डं कम्माणं गणसे ढिणिवखेवी विसेसाहिओ। वही, पृ० १९२९ । २. उक्सामयस्स मायावेदगद्धा विसेसाहिया । मायाए पठमट्टि दी विसे साहिया। मायाए उवसामणद्धा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy