SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३२० लब्धिसार चटमायावेदाद्धा प्रथमस्थितिमायाउपशमाद्धा च । चटमानवेदकाद्धा प्रथमस्थितिमानोपशमाद्धा च ॥३७२।। सं० टो-तत अारोह मायावेदक कालोऽन्तमुहूर्तेनाधिकः २ २ २३ ततस्तन्मायाप्रथमस्थित्यायाम उच्छिष्टावलिमात्रेणाधिक: २१२४ । ततो मायोपशमन कालः समयोनावलिमात्रेणाधिकः २१२५ । तत आरोहकमानवेदककालोऽन्तमुहर्तमात्रेण विशेषाधिकः २१२६ । ततस्तत्प्रथमस्थित्यायामः आवलिमात्रेणाधिक: १।।। २ १२५ । ततस्तन्मानोपशमनकाल: समयोनावलिमात्रेणाधिकः २ २।२८ ॥३७२॥ स० च० तातें चढनेवालेकै माया वेदककाल अंतमुहूर्त करि अधिक है । २३ । तातै तिसक' मायाकी प्रथम स्थितिका आयाम उच्छिष्टावलीकरि अधिक है। २४ । तातै मायाके उपशमावनेका काल समय घाटि आवलीमात्र अधिक है । २५ । ताते चढनेवालेक मान वेदक काल अंतमुहूर्त करि अधिक है । २६ । तातै ताकी प्रथम स्थितिका आयाम आवलीमात्र अधिक है ।२७। तातै ताक मान उपशमावनेका काल समय घाटि आवली मात्र अधिक है । २८ ॥३७२।। कोहोवसामणद्धा छप्पुरिसित्थीणउवसमाणं च । खुद्दभवगहणं च य अहियकमा एक्कवीसपदा ॥३७३।। क्रोधोपशामनाद्वा षट्पुरुषस्त्रीनपुंसोपशमानां च । क्षुद्रभवग्रहणं च च अधिकक्रमाणि एकविंशपदानि ॥३७३।। सं० टी०-ततः क्रोधोपशमनकालोऽन्तर्महर्तमात्रेणाधिकः २१२९ । ततः षण्णोकषायोपशमनकालो विशेषाधिकः २ २३० । ततः पुंवेदोपशमनकालः समयोनद्वयावलिमात्रेणाधिकः २ २।३१ । ततः स्त्रीवेदो पशमन कालोऽन्तमुहूर्तमात्रेणाधिकः २ १३२ । ततो नपुंसकवेदोपशमनकालोऽतर्मुहुर्तमात्रेणाधिकः २ १३३ । ततः क्षुद्रभवग्रहणं विशेषाधिक १ । ३४ ।।३७३।। स० चं०-तातै क्रोधके उपशमावनेका काल अंतमहर्तकरि अधिक है ॥२९॥ तातें छह नोकषायनिके उपशमावनेका काल विशेष अधिक है ॥३०॥ तातै पुरुषवेदके उपशमावनेका काल समयघाटि दोय आवलीकरि अधिक है ॥३१॥ तातें स्त्रीवेद उपशमावनेका काल अंतमुहूर्तकरि विसेसाहिया। उवसामगस्स माणवेदगद्धा विसेसाहिया । माणस्स पढमद्विदो विसेसाहिया। माणस्स उवसामण दा विसेसाहिया। वही, पृ० १९२८-१९३० । १. कोहस्स उवसामगद्धा विसेसाहिया। छण्णोकसायाणमुवसामणद्धा विसेसाहिया। परिसवेदस्स उवसामणद्धा विसेसाहिया । इत्थिवेदस्स उवसामणद्धा विसेसाहिया। णवंसयवेदस्स उवसामणद्धा विसेसाहिया । खुद्दाभवग्गहणं विसे साहियं । वही, पृ० १९३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy