SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ लब्धिसार सं० टी० - तस्मात्प्रतिपतत्सूक्ष्मसांप रायस्य संज्वलन लोभगुणश्र येण्यायामः आवलिमात्रेण विशेषाधिकः १ २२ । १०, ततः आरोहक सुक्ष्म साम्परायकाल : सूक्ष्मकृष्ट्युपशमनकाल: सूक्ष्मसाम्परायप्रथमस्थित्यायामश्च १ 1 विशेषाधिकाः २ २ परस्परं समानाः । अत्र विशेषप्रमाणमन्तर्मुहूर्त मात्रम् ११ । ।। ३६८ ।। ३१८ स० चं०-- तातैं पडनेवाला सूक्ष्मसाम्पराय लोभका गुणश्रेणि आयाम आवलीमात्र विशेष करि अधिक है | १० | तातैं आरोहक सूक्ष्मसाम्परायका काल अर सूक्ष्मकृष्टि उपशमावनेका काल अर सूक्ष्मसाम्परायका प्रथम स्थिति आयाम यथासंभव अन्तर्मुहूर्तमात्र विशेषकरि अधिक हैं । ए तोन परस्पर समान हैं | ११ || ३६८|| किट्टीकरणद्धहिया पडबादरलोभवेदगद्धा हु | संखगुणा तस्सेव य तिलोहगुणसेढिणिक्खेओ' || ३६९।। कृष्टिकरणाद्धाधिका पतबादरलोभवेदकाद्धा हि । संख्यगुणं तस्यैव च त्रिलोभगुणश्रेणिनिक्षेपः ॥ ३६९॥ १ ।। सं० टी०—–ततः सूक्ष्मकृष्टिकरणकालो विशेषाधिकः २ २ अयं चानिवृत्तिकरणकालस्य किंचिन्न्यूनत्रिभागमात्रः २२१ - १२ । ततः पतद्बादरसाम्परायस्य वादरलोभवेदककालः संख्यातगुणः २२२ । १३ । ३ ३ 1 ततः पतदनिवृत्तिकरणस्य लोभ त्रयगुणश्र णिनिक्षेपः आवलिमात्रेणाधिकः २२ । २ । १४ ।। ३६९।। ३ स० चं०- तातें सूक्ष्मकृष्टि करनेका काल विशेष अधिक है । सो यहु अनिवृत्तिकरण कालका किंचित् न्यून त्रिभागमात्र है । १२ । तातें पडनेवाले बादर साम्परायके बादर लोभवेदकका काल संख्यातगुणा है । १३ । तातैं पडनेवाले अनिवृत्तिकरणके तीन लोभकी गुणश्रणी का आयाम आवलीमात्र अधिक है । १४ ॥ ३६९ ॥ Jain Education International चडबादरलोहस्स य वेदगकालो य तस्स पढमठिदी | पडलोहवेदगद्धा तस्सेव य लोहपढमठिदी || ३७०॥ चटबादरलोभस्य च वेदककालश्च तस्य प्रथमस्थितिः । पतल्लो भवेदकाद्धा तस्यैव च लोभप्रथमस्थितिः ॥ ३७० ॥ १. उवसामगस्स किट्टीकरणद्धा विसेसाहिया । पडिवदमाणगस्स बादरसांपराइयस्स लोभवेदगद्धा संखेज्जगुणा । तस्सेव लोभस्स तिविहस्स वि तुल्लो गुणसेढिणिक्खेवो विसेसाहिओ । वही, पृ० १९२८ । २. उवसामगग्स बादरसां पराइयस्स लोभवेदगद्धा विसेसाहिया । तस्सेव पढमट्ठिदी विसेसाहिया । पडिवदमाणयस्स लोभवेदगद्धा विसेसाहिया । वही, पृ० १९२८ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy