SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३१६ लब्धिसार अवरात् वरमधिकं रसखंडोत्करणस्याध्वानम् । संख्यगुणं अवरस्थितिखंडस्योत्करणः कालः ॥३६५॥ सं० टी० – सर्वतः स्तोको जघन्यानुभागकाण्डकोत्करणाद्धा २२ ज्ञानावरणादिकर्मणामारोहकसूक्ष्मसाम्परायचरमानुभाग काण्डकोत्करणाडा मोहनीयस्यान्तरकरणे क्रियमाणे तत्र नरमानुभागकाण्डकोत्कर 1 णाद्वा च जघन्या कथ्यते । १ । तत उत्कृष्टानुभागखण्डोत्करणाद्धा विशेषाधिका २२ साप्यारोहका पूर्वकरणप्रथमसमये सर्वकर्मणां भवति । २ । ततो ज्ञानावरणादिकर्मणां जघन्यस्थितिकाण्डकोत्करणकालः सूक्ष्मसाम्पराय चरमसमयसम्भवी अनिवृत्तिकरणचरम समयसम्भवी मोहनीयस्य जघन्यस्थितिबन्धकालश्च संख्यातगुण 1 २ ४ परस्परं समानौ । ३ । ।। ३६५ ।। स० चं०—–सर्वतैं स्तोक जघन्य अनुभाग कांडकात्करणका काल अंतर्मुहूर्तमात्र है सो यहु ज्ञानावरणादि कर्मनिका तौ आरोहक सूक्ष्मसाम्परायके अंतका अनुभागकांडकोत्करण जानना अर मोहका अंतर करत संता अंतका अनुभागकांडकोत्करण जानना १ । तातैं उत्कृष्ट अनुभागकांडकोत्करण काल विशेष अधिक है, सो यहु सर्व कर्मनिका आरोहक अपूर्वकरणका प्रथम समय विषै संभव है २ । तातैं सूक्ष्मसाम्परायका अंत समयविषै संभवता ऐसा ज्ञानावरणादि कर्मनिका जघन्य स्थितिकांडकोत्करण काल अर अनिवृत्तिकरणका अंत समयविषै संभवता ऐसा मोहनीयका जघन्य स्थितिबंध पडै सो काल संख्यातगुणे हैं । अर ते दोऊ परस्पर समान हैं ३ || ३६५ ।। पडणजहण्णट्ठिदिबंघद्धा तह अंतरस्स करणद्धा | बिंघठिदी कीरद्धा य अहियकमा || ३६६।। पतनजघन्य स्थितिबन्धाद्धा तथा अन्तरस्य करणाद्वा । ज्येष्ठस्थितिबन्ध स्थित्युत्करणाद्धा च अधिकक्रमाः ॥ ३६६॥ सं० टी० -- तस्मादवतारक सूक्ष्मसाम्पराय प्रथमसमये ज्ञानावरणादिकर्मणां जघन्यस्थितिबन्धकालः अवतारकानिवृत्तिकरण प्रथमसमये मोहनीयस्य जघन्य स्थितिबंधकालश्च विशेषाधिकौ परस्परं समानौ २२ । ४ । ४ । I I 11 एतस्मादन्तरकरणकालो विशेषाधिकः २२ । ४ । ननु पूर्वमेकस्थितिकाण्डकोत्करणकालसमानः अन्तरकरण - काल इत्युक्तम् । इदानीं विशेषाधिक इत्युच्यते, कथने पूर्वापरविरोधः इति चेन्न मध्यमस्थितिकाण्डकोत्करण-कालेनान्तरकरण,कालस्य समानत्ववचनात् । ५ । तस्मादन्तरकरणकालादारोहका पूर्वकरण प्रथमसमयसम्भविनौ Jain Education International 1 111 उत्कृष्टस्थितिबन्धकाल उत्कृष्टस्थितिकाण्डकोत्करणकालश्च विशेषाधिकौ २४ परस्परं समानौ । ६ । । ३६६ । स० चं०—तातैं अवरोहक सूक्ष्मसाम्परायका प्रथम समयविषै संभवता ज्ञानावरणादि १. पडिगदमाणस्स जहण्णिया ट्ठिदिबंधगद्धा विसेसाहिया । अंतरकरणद्धा विसेसाहिया । उक्कस्सिया ट्ठिदिबंधगद्धा द्विदिखंडयउक्कीरणद्धा च विसेसाहिया । वही, पृ० १९२६-१९२७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy